SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४६० चन्द्रप्राप्तिसूत्र एकस्य च द्वापष्टिभागस्य सप्तपष्टिघा विभक्तस्य द्वौ चूर्णिकाभागौ ( १३२-१२ अस्मात् प्रथम पुनर्वसु शोधनकं शोध्यते, तथाहि दृत्रिंशदधिका मुहूर्तशतात् द्वाविंशतिर्मुहर्ताः शोध्यन्ते, स्थितं पश्चादृशोत्तरं शतधिकम्, अस्मात् एक रूपं गृहीत्वा तस्य द्वापष्टिभागाः क्रियन्ते, ते च द्वापष्टिभागाः दशकरूपे द्वापष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिापष्टिभागाः, तेभ्यः पट्चत्वरिंशत् गोध्यन्ते, स्थिताः पश्चात पड्विशतिः, नवोत्तरात मुहूर्तशतात् त्रिंशन्मुहूर्ताः पुप्यस्य गोध्यन्ते, स्थिता पश्चादेकोनाशीतिः, अस्मादपि राशेः पञ्चदशमुहर्ता अलेपायाः शोध्यन्ते, स्थिता पश्चाच्चतुप्पष्टिः, ततोऽपि त्रिशन्मुहूर्ताः मधाया शोध्यन्ते स्थिता चतुत्रिंशत् पुनरपि ततस्त्रिंशन्मुहर्ताः पूर्वाफाल्गुन्याः, शोध्यन्ते, स्थिताः पश्चाच्चत्वारो मुहूर्ताः । ४ । २६ । २ तत उत्तराफाल्गुनीनक्षत्रं यचर्धक्षेत्रमिति पञ्चचत्वारिंशन्मुहुर्तात्मकम्,' तत इदमागतम्- उत्तराफल्गुनीनक्षत्र चन्द्रयोगयुक्तं स्वस्य चत्वारिशतिमुहूर्तपु, एकस्य च मुहूत्तस्य पञ्चत्रिंशतिपिष्टिभागेपु, एकस्य च द्वापष्टि भागस्य सप्तपष्टिधा विभक्तस्य पञ्चपष्टौ र्णिकाभागेपु ( ४०-३५६५ शेपेपु द्वितीयाममावास्यां परिसमापयतीति । - ૨૭ साम्प्रतमस्यामेव द्वितीयस्याममावास्याया सूर्यनक्षत्रयोगमाह-गौतमः पृच्छति-'तं समय च ण' इत्यादि, 'तं समयं च णं' तस्मिन् समये च खल द्वितीयाममावास्यायां चन्द्रयोगसमये 'सुरिए' सूर्यरतां द्वितीयाममावास्यां "केणं णक्खत्तेणं' केन नक्षत्रेण साधं भूत्वा 'जोएइ' युनक्ति परिसमापयति ।। भगवानाह-'उत्तराफग्गुणीहिं चेव' उत्तराफाल्गुनीभ्यामेव सह योगं कुर्वन् सूर्यो द्वितीयाममावान्यां परिसमापयतीति-उत्तराफरगुणीणं' उत्तराफल्गुन्योः 'जहेव चदम्स' यथैव चन्द्ररय यथा द्वितीयाममावास्यायामुत्तराफाल्गुनीनक्षत्रेण सह चन्द्रयोगविपये मुहूर्तादिकं प्रतिपादित नथैवात्रापि द्वितीयाममावास्यायां सूर्ययोगविपयेऽपि वक्तव्यम् यथा उत्तराफाल्गुनीनक्षत्रस्य चन्वारिशन्गृहत्तां., एकस्य च मुहर्तस्य पञ्चपष्टिश्चूर्णिकाभागा (१०३५/६५) यदा शेषा भवेयुरतदा द्वितीयाममावास्यां सूर्योऽपि परिसमापयति । अत्रामावास्याप्रकरणे चन्द्रयोगसदृशमेव मृययोगविण्येऽपि सर्व वक्तव्यम् करणस्य समानत्वात्, एवमग्रेऽपि ज्ञातव्यमिति ।२। अथ नृतायाममावास्याविषयकं सूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छति- 'ता' । नायत 'एनिणं' एतयां खलु 'पंच संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'तच्चं अमावासं' ।। नृतीयाममावान्यां 'चंदे' चन्द्रः 'कणं णक्खत्तण' केन नक्षत्रेण युक्तः सन् 'जोएइ' युनक्ति परिसमापयने । भगवानाह-'ता हत्येहिं' इत्यादि, 'ता' तावत् 'हत्येहिं' हस्तः पञ्चतारकात्मकेन
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy