SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ ४५० -- - - -- -- - ..... - ६२६७ चन्द्रप्राप्तिसूत्रे एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वापष्ठिभागाः, एकस्य च द्वापष्टिभागस्य त्रयः सप्तषष्टि भागा. (१२२-१-३) । ततोऽस्माद्राशेः त्रिंशन्मुहूर्ताः श्रवणस्य (३०), त्रिंशन्मुहूर्त्ता धनिप्ठायाः (३०), पञ्चदशमुहूर्ताः शतभिपजः (१५) त्रिंशन्मुहूर्ता. (३०) पूर्वभाद्रपटायाश्चेति सर्वे पञ्चोत्तरशत (१०५) मुहर्ता अनन्तरोदित द्वाविंशत्यधिकशत (१२२) मुहर्तेभ्यः शोध्यन्ते, स्थिताः पश्चातू सप्तदश मुहूर्ताः (१७) शेपा अङ्कास्त एवेति स्थिताः (१७-४७१ ३), तत ६२।६७ उत्तराभाद्रपदानक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् उत्तराभाद्रपदनक्षत्रस्य सप्तविंशतौ मुहूर्तेषु, एकस्य च मुर्तस्य चतुर्दगलु, द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुप्पष्टौ सप्तषष्टिभागेषु (२७-१९६४) शेपेषु द्वितीयां पौर्णमासी चन्द्रः परिसमापयति । __अथास्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगमाह-'तं समय च णं' इत्यादि. 'तं समयं च णं' तस्मिन् समये च खलु यस्मिन् समये चन्द्रो द्वितीयां पौर्णमासी समापयति तस्मिन् समये 'सरिए' सूर्यः 'के ग णक्खचेणं' केन नक्षत्रेण सह युक्तः सन् द्वितीयां पौर्णमासीं 'जोएइ' युनक्ति समापयति ? एवं गौतमेन पृष्टे भगवानाह-'ता उत्तराफग्गुणीहिं' इत्यादि 'ता' तावत् 'उत्तराफग्गुणीहिं' उत्तराफाल्गुनीभ्यां सह सूर्यों योगं युनक्ति, तत्र द्वितीय पौर्णमासी परिसमापयति समये 'उत्तराफग्गुणीण' उत्तरफाल्गुन्योः उत्तराफाल्गुनीनक्षत्रस्य, अत्राप्यस्य द्वितारकत्वाद्विवचनम्, 'सत्त मुद्दुत्ता' सप्तमुहूर्ताः, तेतीसं च वावहिभागमुद्दुत्तस्स' त्रयस्त्रिंशच्च द्वापष्टिभागा मुहूर्त्तत्य, तथा 'वासट्ठिभागं च सत्तट्टिहा छित्ता' द्वापष्टिभागं च मप्तपष्टिया छित्त्वा विभज्य तेषु 'एक्कतीसं चुण्णिया भागा' एकत्रिंशश्चूर्णिका भागाः शेषा यदा तिष्ठन्ति उत्तराफाल्गुनी नक्षत्रस्य तदा सूर्य स्तामेव द्वितीयां पौर्णमासी परिसमापयतीति भावः । कथमेतदित्याह-अत्रापि स एव पूर्वोक्तो ध्रुवराशिम्रियते यथाङ्कतः (६६।५।१। धृत्वा चात्र द्वितीय पौर्णमासीविषयक प्रश्न इति ध्रुवराशिभ्यां गुण्यते जाता द्वात्रिंशदधिकशतमुहर्ताः, एकस्य च मुहत्तस्य दशद्वापष्टिभागा एकस्य च द्वापप्टिभागस्य द्वौ सप्तपष्टिभागौ(१३२-१० ६२/६७ तत एतस्माद् रागे पुष्यशोवनकम् एकोनविंशति मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वागिन् सप्तपष्टिभागा, एकम्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः (१९-४२२२) इत्येताव परिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चात् शतमेकं द्वादशोत्तरं (११२) ६२०६७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy