SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे द्वात्रिंशतं द्वात्रिंशतं भागान् 'उवइणावित्ता' उपाढाय 'तंसि तंसि देसंसि' तस्मिन् तस्मिन् विवक्षिते देशे 'तं तं अमावासं' तां ताममावास्यां 'चदे जोएइ' चन्द्रो युनक्ति-परिसमापयतीति । अथ चरमाममावास्या सूत्रामाह 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां चन्द्रादि संवत्सरत्वेन प्रसिद्धानां 'पंचण्डं संवच्छराण' पञ्चानां संवत्सराणां मध्ये 'चरम' चरमा युगपर्यन्त वर्तिनीं 'वावडिं' द्वापष्टिं द्वापष्टितमा 'अमावासं' अमावास्यां 'चंदे' चन्द्रः 'कंसि देससि' कस्मिन् देशे 'जोएई' युनक्ति परिसमापयति ? भगवानाह-'ता जंसिणं' इत्यादि, 'ता' तावत् 'जंसिणंदेसंसि' यस्मिन् खलु देशे स्थितः सन् 'चंदे' चन्द्र 'चरिमं वावडिं पुण्णमासिणि' चरमां द्वापष्टिं पौर्णमासीं 'जोएई' युनक्ति 'ताओ पुण्णमासिणिटाणाओ' तस्मात् पौर्णमासी स्थानात् पौर्णमासी परिसमाप्तिस्थानात् 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशेन शतेन 'छित्त्वा' विभज्य पूर्व 'सोलसभागे' पोडशभागान् 'उक्कोवइत्ता' अवप्वप्वय पश्चात्कृत्वा परिपूर्ण द्वात्रिंशद्भागानां मध्यात् पूर्वार्धभागं पोडशभागात्मकमतिक्रम्येत्यर्थः अत्रायं भावः-चरम द्वापष्टितमाममावास्याः चरमद्वापष्टितम पौर्णमास्याः पक्षेण पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः मासेन द्वात्रिंशता भागैः परतो वर्तमानः लभ्यतेऽतः पोडशभिश्चतुर्विशत्यधिकशतभागैः परतश्चन्द्रः प्ररूप्यते, तत एव पोडशभागान् पूर्व मवप्वक्येत्युक्तम्, 'एत्य णं' अत्र खलु प्रदेशे स्थित सन् 'चंदे' चन्द्रः 'चरिम' चरा 'वावहिं द्वापष्टितमा 'अमावास' अमावास्यां 'जोएइ' युनक्ति परिसमापयतीति |सूत्र ६॥ पूर्व चन्द्रस्यामावास्या परिसमाप्तिदेशः, प्ररूपितः, अथाग्रे सूर्यस्यापरिसमाप्तिदेशं प्रतिपादयन्नाह-'ता एएसिणं' इत्यादि, मूलम् ता एएसिणं पंचण्डं संवच्छराणं पढमं अमावासं सुरिए कंसि देसंसि जोएइ ? । ता मि णं देससि सुरिए चरिमं वावटि अमावासं जोएइ ताओ अमावासाठाणाओ मंडलं चउव्वीसेणं सरणं छित्ता चउणवई भागे उवाडणावित्ता एत्थ णं से सुरिए पढम अमावासं जोएइ । एवं जेणेव अभिलावणं सूरियस्स पुण्णमासिणीओ भणिया तेणेव अभिलावेणं अमावासाओवि भाणियवाओ, तं जहा विइया तइया, दुवालसमी। एवं खल गएणं उबाएणं ताओ २ अमावासाठाणाओ मंडलं चउव्वीसेणं सएणं छित्ता चउणवई २ भागे उवाइणाबित्ता तमि तंसि देसंसि तं तं अमावासं सुरिए जोएइ । ता एएमिणं पंचण्डं संवच्छराणं चरिमं चावहिं अमावासं सूगिए कंसि देसंसि जोएड ! को सिणं देसयि मूरिए चरिमं चावहिं पुण्णमासिणि जोएट तायो पुण्णमासिणिट्राणारी मंडलं चउबीगणं सरणं छित्ता सत्तालीमं भागे उक्कोवडत्ता एत्य णं से सुरिए चग्मिं यावहि अमावासं जोण्इ सूत्र ७॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy