SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ वेन्द्र प्रकाशिका टीका प्रा १० प्रा. प्रा. २२ सू. ५. सूर्यस्य पौर्णमासीपरिसमप्तिदेशः ४३७ W तृतीय पौर्णमासीं सूर्यः युनक्ति तस्मात् पौर्णमासीत्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा अट पट्चत्वारिंशानि भागशतानि उपादाय, अत्र खलु स सूर्यः द्वादशी पौर्णमासीं युनक्ति । पवं खलु तेन उपायेन तस्मात् तस्मात् पौर्णमासोस्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा चतुर्नवर्ति चतुर्नवर्ति भागान् उपादाय तस्मिन् तस्मिन् खलु देशे तो तां पौर्णमासीं सूर्यः युनक्ति । तावत् तेषां खलु पञ्चानां संवत्सराणां चरमां द्वापष्टि पौर्णमासीं सूर्यः कस्मिन् देशे युनक्ति ? तावत् जम्बूद्वीपस्य खलु द्वीपस्य प्राची प्रतीच्यायतया, उदोची दक्षिणाय - तथा जीवया मण्डलं चतुर्विशेन शतेन छित्त्वा पौरस्त्ये चतुर्भागमण्डले सप्तविंशति भागान् उपादाय प्राविशतिं भागं विशतिधा छत्वा अष्टादशं भागं उपादाय त्रिभिर्भागैः द्वाभ्यां चकलाभ्यां दाक्षिणात्यं चतुर्भागमण्डलम् असम्प्राप्तः, अत्र खलु सूर्यः चरमां द्वापष्टि पौर्णमासीं युनक्ति | सूत्र ||५|| व्याख्या- 'ता एएसि णं' इति तत्र युगे 'एएसि णं' एतेषां पूर्वोक्तानां पंचहे संचच्छराणं' पञ्चाना चन्द्रादिसंवत्सराणां मन्ये 'पढमं पुण्णमासिणि' प्रथमां पौर्णमासी 'सूरिए' सूर्यः 'कंसि देससि' कस्मिन् देठो स्थित. सन् 'जोएड' युनक्ति परिसमापयति ? एवं गौतमेन पृष्टे भगवानाह— 'ता जंसि णं' इत्यादि । 'ता' तावत् 'जंसि णं देसंसि' यस्मिन् खलु देशे स्थितः सन् 'सूरिए ' सूर्यः ‘चरिमं' चरमां पाश्चात्ययुगपर्यन्तवत्तिनीं 'वावडिं' द्वापष्टिं द्वापष्टितमां 'पुण्णमा सिणि' पौर्णमासीं 'जोएड' युनक्ति परिसमापयति 'ताओ ' तस्मात् 'पुण्णमा सिद्धाणाओ' पौर्णमासीस्थानात् चरमद्वापष्टितम पौर्णमासी परिसमाप्तिकारण भूतात् स्थानात् परतः 'मंडल' मण्डल 'चउन्चीसेणं सएणं' चतुर्विशेन शतेन चतुर्विंशत्यधिकेन शतेन (१२४) 'छित्ता' छित्त्वा विभज्य तग्दतान् 'चउनवाई भागे' चतुर्नवतिं भागान् 'उचाइणावित्ता' उपादाय 'एत्थ णं' अत्र खल ' से सुरिए' स सूर्यः 'पढ' प्रथमां 'पुण्णमा सिणि' पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति । किमत्र कारणमितिचेदाह -इह परिपूर्णेषु त्रिंगदोरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, नतु कतिपयभागन्य्नेषु । पौर्णमासीं च चन्द्रमासपर्यन्त पारसमाप्तिमुपयति, चन्द्रमासस्य च परिमाण मेकोनत्रिंशढहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२९-३२ ततत्रिंशत्तमेऽहोरात्रे ६६ द्वात्रिंशति द्वाषष्टिभागेषु गतेषु सत्सु सूर्यश्चरमद्वापष्टितमात् पौर्णमासी परिसमाप्तिकरणभूतात् स्थानान् चतुर्नवतौ चतुर्विंशत्यधिकगतभागेषु समतिक्रान्तेषु सत्सु प्रथमां पौर्णमासीं परिसमापयन् प्राप्यते । यतोहि गिता भागैस्तमेव देशमसप्राप्तः सन्नवाप्यने इति, त्रिशतो द्वापष्टि भागानामहोरात्र सम्बन्निनामद्यापि स्थितत्वादिति । पुनर्गोतमो द्वितीय पौर्णमासीविषये पृच्छति - 'ता एएसिणं' इत्यादि, 'ता' तावत् 'एए सिग' एतेषां खलु 'पंचण्डं संवच्छराणं' पञ्चाना सवत्सराणां मध्ये 'दोच्च' द्वितीयां 'पुण्णमा सिणि' पौर्णमासीं 'सूरिए' सूर्यः 'कंसि देसंसि' कस्मिन् देशे स्थितः सन् 'जोए ' युनक्ति परिसमापयति ? भगवानाह - 'ता' तावत् 'जैसि णं देसंसि' यस्मिन्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy