SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४३२ चन्द्रप्राप्तिसूत्रे साम्प्रतममावास्या-पौर्णमासी प्रसङ्गमाश्रित्य पौर्णमास्यऽमावास्यावक्तव्यतामाह- --'तत्थखलु इमाओ' इत्यादि । मूलम्-तत्थ खलु इमाओ वावडिं पुण्णमासिणीओ, वावद्विअमावासाओ पण्णत्ताओं। ता एएसि णं पंचण्डं संवच्छराणं पढमं पुण्णमासिणि चंदे कंसि देसंसि जोयं जोएइ ? । ता सि णं देसंसि चंदे चरिमं वावहिं पुण्णमासिणि जोएइ ताओ णं पुण्णमासिणिट्ठाणाओ मंडलं चउवीसेणं एएणं छेत्ता दुत्तीयं भागे उवाडणावित्ता एत्थ णं चंदे पढम पुण्णमासिणिं जोएइ । ता एएसिणं पंचण्हं सबच्छराणं दोच्चं पुण्णमासिणि चंदे कंसि देसंसि जोयं जोएइ ? ता जसिणं देससि चंदे पढमं पुण्णमासिणि जोएइ ताओ णं पुण्णमासिणिट्टाणाओ मंडलं चउच्चीसेणं सए णं छेत्ता, दुत्तीसं भागे उवाइणावित्ता, एत्थ णं से चंदे दोच्चं पुण्णमसिणिं जोएड । ता एएसि णं पंचण्डं संबच्छराणं तच्चं पुण्णमासिणि चंदे कंसि देसंसि जोयं जाएइ ? । ता जसि ण देसंसि चंदे दोच्चं पुण्ण मासिणि जोएड ताओ णं पुण्णमासिणिट्ठाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता, दुत्तीसं भागे उवाइणावित्ता, एत्थ णं से चंदे तच्च पुण्णमासिणि जोएड ! ता एएसि णं पंचण्ई संवच्छगणं दुवालसमं पुण्णमासिणि चंदे कंसि देससि जोएइ ? ता जसि देसंसि चंदे तच्चं पुण्णमासिणि जोएइ ताओ णं पुण्णमासिणिहाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दोण्णि अहासीए भागसए उवाइणावित्ता एत्थणं से चंदे दुवालसमं पुण्णमासिणि जोएइ। एवं खल एएणं उवाएणं ताओ ताओ पुण्णमासिणिहाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता तीसं २ भागे उवाइणावित्ता तंसि तंसि देससितं तं पुण्णमासिणि चंदे जोएइ । ता एएसि णं पंचण्डं संवच्छराण,चरमं वावटि पुण्णमासिणि चंदे कंसि देसराि जोएइ ?, ता जवुद्दीवस्स णं दीवस्स पाईण पडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीसं चउठमागे उवाइणावित्ता अट्ठावीसइ भागं वीसहा छेत्ता अट्ठारसभागे उवाइणाविना तिहि भागेहिं दोहि य कलाहिं पच्चत्थिमिल्लं चउभागमंडलं असंपत्ते एत्थ णं चंदे चरिमं चावहि पुण्णमासिणि जोएइ ॥सूत्र ४॥ छाया-तत्र खलु इमा द्वापष्टिः पौर्णमास्यः, द्वापष्टिरमावास्यः प्राप्ताः । तावत् पतेषां खलु पञ्चानां संवत्सराणां प्रथमां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? तावत्यस्मिन् खलु देशे चन्द्र चरमां द्वापष्ठि पोर्णमासी युनक्ति तस्मात् खलु पौर्णमासी स्थानात् मण्डल चतुविशेन शतेन छित्वा द्वात्रिंशतं भागान् 'उवाइणित्ता' उपादाय अत्र खलु स चन्द्रः प्रथमां पोर्णमामी युनक्ति तावत् एतेषां खलु पञ्चानां संवत्सराणं द्वितीयां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ? नावत् यस्मिन् खलु देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति तस्मात् बलु पौर्णमासी स्थानात् मण्डल चतुर्विंशेन शतेन छित्वा द्वात्रिंशतं भागान् उपादाय, अत्र सलु स चन्द्रः द्वितीयां पौर्णमासी युनक्ति । नावत् एतेषां खलु पञ्चानां संवत्सराणां
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy