SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४२४ संख्या १ ૨ ૐ ४ ५ . ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ चन्द्रेण सूर्येण सार्धं च नक्षत्रयोगकोष्टकम् नक्षत्रनामानि चन्द्रेण सह मुहूर्ता अभिजित् श्रवण धनिष्ठा शतभिषकू पूर्वाभाद्रपदा उत्तराभाद्रपदा रेवती अश्विनी भरणी कृत्तिका रोहिणी मुगशिरः आर्द्रा पुनर्वसुः पुण्य अपा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाति विशाखा अनुराधा ज्येष्ठा ९-२७१६७ ३० ३० १५ मूल पूर्वाषाढा उत्तरापाढा ३० ४५ ३० ३० १५ ३० ४५ ३० १५ ४५ ३० १५ ३० ३० ४५ ३० ३० १५ ४५ ३० १५ सूर्येण सहाहोरात्राः ४ ३० ३० ४५ १३ १३ ६ १३ २० १३ १३ ६ १३ २० १३ ६ ૨૦ १३ ६ १३ १३ २० १३ १३ ६ २० १३ ६ चन्द्र प्रज्ञप्तिसूत्रे १३ १३ २० मुहूर्त्ताः ६ १२ १२ २१ १२ ३ १२ १२ २१ १२ ३ १२ २१ 3 १२ २१ १२ १२ २५ t २७ ૨૮ पूर्व कालमाश्रित्य चन्द्रेण सूर्येण च सह पट्पश्चागन्नक्षत्राणां योगपरिमाणं प्रतिपादितम्, साम्प्रतं क्षेत्रमाश्रित्य तच्चिन्तयन् प्रथमं सीमाविष्कम्भं प्रतिपादयति- 'ता कहते सीमाविवखंभे' इत्यादि । मूलम् - ता कहं ते सीमाविक्खमे आहिएति वएज्जा । ता एएसि णं छप्पण्णए णक्खाणं अस्थि गक्खत्ता जेसि णं छ सयातीसा सत्तविभागतीसह भागाणं सीमा विक्खंभो अत्थि णवखत्ता जेसि णं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसहभागाणं सीमाविवसंभो १२ १२ २१ ३ १२ २१ १२ १२ ३
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy