SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे उत्तरापाढापर्यन्तानि अष्टाविंशति नक्षत्राणि सप्तसप्तक्रमेण पूर्वदक्षिणपश्चिमोत्तरद्वाराणि ज्ञात व्यानीति सूत्र ॥१॥ ।। इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिकाटीकायां दशमस्य प्रामृतस्य एकविंशतितमं प्रामृतप्रामृतं समाप्तम् ॥ १०-२१ श्री रस्तु दशमस्य प्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् । तदेवमुक्तमेकविंशतितमं प्रामृतप्रामृतम् । तत्र ज्योतिपद्वाराणि प्ररूपितानि । साम्प्रतं द्वाविंशतितमं प्रामृतप्रामृतं प्रस्तृयते, अत्रायमर्थाधिकारः- यत् पूर्वं द्वारगाथायां 'नक्खत्तविचएत्तिय नक्षत्रविविचय इति च, इनि प्रोक्तं तदनुसांग्णास्मिन् प्रामृतप्राभृते नक्षत्राणा विचय इति स्वरूपनिर्णयः प्रदर्शयिष्यते इति तद्विषयकं मूत्रमाह-'ता कहं ते नक्खत्तविचए' इत्यादि । मूलम्- ता कहं ते नक्खत्तविचए आहिएति वएज्जा, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खवणं पण्णत्त । ताजंबुढीवेणं दीवेणं दो चंदा पभासेमुवा, पभासेंति वा, पमासिस्संति वा । दो सूरिया तविमु वा नवेति वा तविस्संति वा । छप्पण्णे नक्खत्ता जोयं जोइंग्लुवा जोइंति वा जोइस्संतिवा, तं जहा दो अभिई, दो सवणा दो धणिहा, दो सयभिसया, दो पुव्यापाहवया दो उत्तरापोट्टचया, दो रेवई, दो अस्सिणी दो भरणी, दो कत्तिया, दो रोहिणी, दो संठाणा, दो अहा, दो पुणव्वसू, दो पुस्सा, दो असिलेसा, दो पुन्याफरगुणी, दो उत्तराफग्गुणी, दो इत्था दो चित्ता, दो साई दो विसाहा, दो अणुराहा, दो जेटा दो मूला, दो पुव्वासाढा दो उत्तारासाढा । ता एएसिं णं छप्पण्णाए नक्खत्ताणं अत्यि णवत्ता जे ण णव मुहु सत्तावीसं च सत्तद्विभागे मुहुत्तरस चंदेण सद्धि जोयं जोएंति । अन्थि णक्खत्ता जे णं पणयालीस मुहुत्ते चंदे सद्धिं जोयं जोएंति ॥ता एएसिणं छप्पण्णाए गक्खत्ताणं कयरे णक्खत्ता जे णं णवमुहुत्ते सत्तावीसं च सत्तढिमागे मुहत्तय चंदण मद्धिं जोयं जोएंति, कयर णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोति?. कयर णवत्ता जे ण तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ? कयरेणक्खत्ता जे पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ? ता एएसिणं छप्पण्णाए णक्खत्ता णं तय जेते णक्सना जेणं णव मुद्दुत्ते सत्तावीसं च सत्तट्टिमागे मुहत्तस्स जोयं जोएंति तणं दो अभिः । तत्य जे ने णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते ण वाग्म नं जहा-दो सयभिमया, दो भरणी, दो अहा, दो अस्सैसा दो साई दो जेहा । तत्य जेणं नीसं गृहन चंदेण सद्धिं जोयं जोएंनि ते णं तीसं, तं जहा दो सवणा दो धणिहा. दो गुवागावया, दो रेवई, दो अस्सिणी, दो कत्तिया दो संठाणा, दो पुस्सा,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy