SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे छाया-यदि खलु तस्यैव आदित्यसंवत्सरस्य सकृद् अष्टादशमुहत्तों दिवसो भवति, सकृद् अष्टादशमुहर्ता रात्रिर्भवति, सकृद् द्वादशमुहत्तों दिवसो भवति, सकृद् द्वादशमुहर्ता रात्रिर्भवति । अथ प्रथमे पण्मासे अस्ति अष्टादशमुहर्ता रात्रिः, नास्ति अष्टादशमुहत्तों दिवसः, अस्ति डावशमुहर्तो विवसः, नास्ति द्वादशमुहर्ता रात्रिर्भवति । द्वितीये पण्मासे अस्ति अष्टादशमुहतो दिवसः नास्ति अष्टादशमुहुर्ता रात्रि', अस्ति द्वादशमुहुर्ता रात्रिः, नास्ति द्वादशमुहुर्ती दिवसो भवति । प्रथमे वा पण्मासे द्वितीये वा पण्मासे नास्ति पञ्चदशमुहतों दिवसो भवति. नास्ति पञ्चदशमुहुर्ता रात्रिर्भवति तत्र को हेतुरिति वदेत् ? ।। सू० ४(१)। व्याख्या-'जइ खलु' यदि खलु सूर्यस्य सामान्यतया परिभ्रमणस्य चतुरशीत्यधिकैकशतसंख्यकानि सर्वाणि मण्डलानि(१८४)सन्ति, तत्र पट्पष्टयधिकशतत्रय(३६६)रानिन्दिवपरिमितायामद्धायां मध्यगतानि द्वयशीत्यधिकशत(१८२)मण्डलानि द्विःकृत्वश्चरति, प्रथमान्तिममण्डटयोश्चैकैकवारं चरतीत्येवं भगवता प्ररूपितम् 'तस्सेच' तस्यैव षट्पष्टयधिकशतत्रयरात्रिन्दिवपरिमाणस्य (३६६) 'आइच्चसंवच्छरस्स' आदित्यसंवत्सरस्य 'सई सकृत् एकवारम् 'अट्ठारसमुहत्ते' अष्टादशमुहूर्तः अष्टादशमुहूर्तपरिमितः 'दिवसे भवई' दिवसो भवति, तथा 'सई' सकृत् एकवारम् 'अट्ठारसमुहुत्ता' अष्टादशमुहूर्त्ता अष्टादशमुहूर्तपरिमिता 'राई भवई' रात्रिर्भवति पुनश्च 'सई' सकृत् एकवारं 'दुवालसमुहुत्तो' द्वादशमुहूर्त्तः द्वादशमुहूर्तपरिमितः 'दिवसे भवई' दिवसो भवति, तथा 'सई' सकृत्-एकवारं 'दुवालसमुहुत्ता' द्वादशमुहूर्त्ता द्वादशमुहर्तपरिमिता 'राई भवई' रात्रिभवति 'से' अथ तत्रापि 'पढमे छम्मासे' प्रथमे षण्मासे यदा सूर्यः चतुरशीत्यधिकैकशततमरूपेऽन्तिमे सर्ववाह्यमण्डले चरति तपे प्रथमे पण्मासे इत्यर्थः 'अस्थि' मस्ति 'अट्ठारसमुहुत्ता राई भष्टादशमुहर्ता रात्रिः, किन्तु 'नत्यि' नास्ति 'अट्ठारसमुहुत्ते दिवसे'अष्टादशमुहुतों दिवसः, तथा-'अस्थि' अस्ति 'दुवालसमुहुने दिवसे'द्वादशमुहूत्तों दिवसः, किन्तु 'नस्थि' नास्ति 'दुवालसमुहुत्ता राई' द्वादशमुहूर्त्ता रात्रिभवति । एवम्-'दोच्चे छम्मासे' द्वितीये षण्मासे सूर्यस्य चतुरशीत्यधिकैकशत (१८४) संख्यकेषु मण्डलेषु प्रथममण्डलोपरि परिभ्रमणरूपे द्वितीये घण्मासे सर्वाभ्यन्तरमण्डरूपे इत्यर्थः 'अत्थि' अस्ति 'अहारसमुहुत्ते दिवसे' अष्टादशमुहत्तों दिवसः किन्तु ‘णत्यि' नास्ति 'अठारसमुहुत्ता राई' अष्टादशमुहूर्त्ता रात्रिः, तथा 'अत्थि' अस्ति 'दुवालसमुहुत्ता राई' द्वादशमुहर्ता रात्रिः किन्तु ‘णत्थि' नास्ति 'दुवालसमुहुत्ते दिवसे' द्वादशमुहूर्ती दिवसो भवति । पुनश्चैवमपि भवति यत् 'पढमे वा छम्मासे' प्रथमे वा षण्मासे अन्तिममण्डलोपरि सूर्यसंचरणसमये, तथा 'दोच्चे वा छम्मासे' द्वितीये वा षण्मासे प्रथममण्डलोपरि स्थिते सूर्ये 'णत्यि' अत्र 'णत्थि' निनकारवाचकोऽव्ययः ‘पण्णरसमुहुत्ते दिवसे' पञ्चदशमुहूत्तों दिवसः 'भवई' भवति, णस्थि' न 'पण्णरसमुहुनाराई पञ्चदशमुहूर्ता रात्रिः 'भवइ' भवति 'तत्थ'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy