________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१-१०२वाह्याभ्यन्तरमण्डलसंचारे रात्रिन्दिवप्रमाणनि० १९
विशदुत्तराष्टादशशतानि १८३० भवन्ति । अस्याः १८३० संख्यायात्रिंशता भागे हते एकस्या ऋतोः पष्टिरहोरात्रा भवन्ति ६० । एषां मुहर्त्तानयनार्थं त्रिशता गुणने जातानि अष्टादश शतानि १८०० । एकस्या ऋतोर्दो मासौ भवतोऽतोऽष्टादशशतानि द्वाभ्यां विभज्यन्ते ततो जातानि एकस्य ऋतुमासस्य नव शतानि (९००) परिपूर्णानि मुहूर्त्तानामिति ॥
एतत्सुखावबोधार्थं यन्त्र प्रदर्थते
१ मासस्याहोरात्राः
२७ दि. ९ मु. २७
६७
३० दि. १५ मु. (३०|)
मासनाम
नक्षत्रमास
माश्रित्य
सूर्यमा समश्रित्य
चन्द्रमास
माश्रित्य
ऋतुमासमाश्रित्य
युगमासाः
६७
६०
६२
२९ दि. ३२ ६२
अथवा २९ दि. १५ मु. २९॥ - १
६२
१ मासस्य मुहूर्त्ताः
८१९ २७
६७
९१५
८८५-३०
६२
६१
३०
९००
अथ युगमासानयनविधिः- पञ्च संवत्सरात्मकस्य युगस्य त्रिंशदुत्तराष्टादशशत - १८३०संख्यका अहोरात्रा भवन्ति, ते च यस्याः संख्याया नक्षत्रादिमासस्याहोरात्रैर्गुणने त्रिंशदुत्तरा - ष्टादशशत १८३०संख्या पूर्यते, ते एव नक्षत्रादिमासमाश्रित्य युगमासा भवन्ति, तथाहिनक्षत्रमासस्याहोरात्राः सप्रविंशतिर्नवमुहूर्त्तयुक्ता (अहो ० २७ मु. ९) तथा सप्तविशतिः सप्तषष्टि २७
६७
भागाः, इयं संख्या सप्तषष्ट्या गुण्यते तदा नायन्ते युगदिनानि पूर्वोक्तानि त्रिंशदुत्तराष्टादशशतसंख्यकानि १८३०, ततो नक्षत्रमासमाश्रित्य जाता युगमासाः सप्तषष्टिः ६७ । एवं सूर्यादिमासविषयेऽपि विज्ञेयम्, तच्चोपरितनकोष्ठ के प्रदर्शितं ततोऽवसेयम् । तदेवं मास सम्बधिनं मुहूर्तपरिमाणं प्रदर्शितम्, एतदनुसारेण चन्द्रादिसंवत्सरसम्बन्धिनं युगसम्बन्धिनं च मुहर्त - परिमाणं स्वयमूहनीयमिति ॥ सू० १ ॥
पूर्व मुहूर्त्तपरिमाणं प्रदर्शितम्, साम्प्रतं प्रत्ययनं या दिवसरात्रिविषया मुहूर्त्तानां वृद्धि - रपवृद्धिश्च भवति तां प्रदर्शयितुमाह- 'ता जया णं' इत्यादि ।
मूलम् - ता जया णं ते मुरिए सव्वन्तराओ मंडलाओ सन्ववाहिरं मंडलं उवसंकमित्ता चारं चर, सव्ववाहिराओ मंडलाओ सव्वन्तरं मंडलं उवसंकमित्ता चारं चरइ