SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टोका प्रा. १० प्रा०मा १७ नक्षत्राणां भोजनानि ३६५ व्याख्या --- 'ता कहं ते भोयणा' इति, 'ता' तावत् 'कहं' केन प्रकारेण हे भगवान् ! 'ते' त्वया 'भोयणा' भोजनानि केषु केषु नक्षत्रेषु कानि कानि भोजनानि करणीयानीति 'आहिया' आख्यातानि कथितानि ' ' त्ति वएज्जा' इति वदेत् कथयतु हे भगवन् ! । `एवं गौतमेन प्रश्ने कृते भगवानाह - ' ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषा खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'कत्तियाहि' कृत्तिकासु कृत्तिका नक्षत्र दिने 'दहिणा' दध्ना सह भोजनं 'भोच्चा' भुक्त्वा गमने लोकाः 'कज्जं साहति' कार्यं साधयन्ति, कृत्तिकानक्षत्रदिने यदि पुमान् दधि भुक्त्वा कार्यार्थ गच्छति तदा तस्य तत्कार्यं सिध्यतीति भावः ? एवं सर्वत्र भावना करणीया, सुगमत्वान्न व्याख्यायते । वस्तुत इदं सप्तदशं प्राभृतप्राभृतं न भगवता प्रतिपादितं किन्तु केनाऽप्यत्र प्रक्षिप्तमिति प्रतिभाति, नेयं भाषाशैली भगवतो लभ्यते, यतोऽत्र सूत्रे कुत्रचित् 'कत्तियाहिं रोहिणीहिं, अद्दाहिं' इत्यादि तृतीया बहुवचनं लभ्यते कुत्रचिच्च 'पुणव्वसुणा पुस्सेणं, अद्दाए' इत्यादि तृतीयैकवचनं लभ्यते । अन्यच्च भोज्यवस्तुविपये कुत्रचित्तृतीया कुत्रचिद्वितीया च । यथा - " दहिणा भोच्चा, णवणीएण भोच्चा, खीरेण भोच्चा' इति तृतीया कुत्रचिच्च यत्र मांसविपयकथनं तत्र द्वितीया, यथा"वसभ मंसं भोच्चा, मिगमंसं भोच्चा, दीवगमंस मोच्चा" इत्यादि, एवमव्यवस्थित जल्पनेन ज्ञायते नेदं भगवता प्ररूपितमिति । अन्यच्च कतिपयस्थलेषु स्थलचर जलचर - खेचर प्राणिनां मांसभक्षणं कार्यसिद्धौ कारणत्वेन प्रतिपादितं तत्तु नितान्तमसङ्गतमेव, यतः पट्कायप्रतिपालकस्य पट्कायरक्षणोपदेशतत्परस्य च भगवतो मुखान्नैष मासभक्षण विधिर्भवितुमर्हति शास्त्रेषु कुत्रापि 'नैतादृशी वाणी भगवत' समुपलभ्यतेऽतो निश्चीयते - नेदं भगवदुपदेशविपयकमिति । अस्तु अन्यदपि सयुक्तिकं कारणं श्रूयताम् शास्त्रेषु सर्वत्र नक्षत्राणां गणना - अभिजिन्नक्षत्रादारभ्यैव कृता युगस्याद्यदिवसेऽभिजित एव सद्भावात् । अत्रैव शास्त्रे पूर्वं दशम प्राभृतस्य प्रथमे प्रभृतप्रा आदावेव सूत्रमिदम् "ता कहं ते जोगेति वत्थुस्स आवलियाणिवाए आहिएति वएज्जा, तत्थ खलु. इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु ता सव्वेवि णक्खत्ता कत्तियादियाभरणी पज्जवसाणा एगे एवमाहंसु || १ ||" इयमन्यतीर्थिकाना प्रथमा प्रतिपत्तिः एते . कृत्ति - कादीनि भरणी पर्यवसानानि नक्षत्राणि मन्यन्ते एवमन्यतीर्थिकानां पञ्च प्रतिपत्तयः सन्ति । तत्र; द्वितीयाः-‘मघादिकानि अश्लेषा पर्यवसानानि सर्वाणि नक्षत्राणि' इति २, तृतीयाः- धनिष्ठादीनि श्रवणपर्यवसानानि' इति ३ चतुर्थाः अश्विन्यादीनि रेवती पर्यवसानानि सर्वाणि नक्षत्राणि' इति कथयन्ति |५| एता पञ्चापि प्रतिपत्तयो मिथ्या रूपा इति कथयित्वा भगवान् स्वमतं प्रदर्शयति “दयं पुण एवं वयामो— सव्वेवि णं णक्खत्ता अभिई आइया उत्तरासाढापज्जव - साणा पण्णत्ता, तंजहा - अभिई सवणो जाव उत्तरासाढा ||" इति । ""," }
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy