SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा. १० प्रा प्रा. १६ अष्टाविंशतिनक्षत्राणां गोत्राणि ३६३ भवो ज्ञातव्यः- यन्नक्षत्रं शुभाशुभग्रहैराक्रान्तं भवेत् तद्गोत्रोत्पन्नस्य पुरुषस्य यथाक्रमं शुभमशुभं - वा भवति यथा - अभिजिन्नक्षत्रे यदि शुभग्रहो वर्त्तते तदा मुद्वलायनगोत्रोत्पन्नस्य पुरुषस्य शुभ. फलजनकं भवतीत्येवमधिकृत्य गोत्राणा प्रश्नोपपत्तिर्जातेति । अत्र जम्बूद्वीप प्रज्ञप्तिप्रोक्ता गोत्र - नामसग्राहिकाश्चतस्रो गाथाः प्रदर्थन्ते "मोग्गल्लायण १ संखायणे २ य तह अग्गभाव ३ कण्णल्ले ४ | तत्तोय जोकणे ५, धणंजए ६ चेव बोद्धव्वे ॥१॥ पुस्सायण, अस्सायण ८, भग्गवेसे ९ अग्गिवेसे १० य । गोयम ११ भारढाए १२, लोहिच्चे १३ चेववासि १४ ॥२॥ उज्जायण १५ मंडव्यायणे १६ य पिंगायणे १७ य गोवल्ले १८ । 1 कासव १९ को सिय २० दग्भिय २१ चाम (भाग) रच्छा २२ । य मुंगाए २३ ॥३॥ गोलव्यायण २४ तिमिच्छायणे २५ य कच्चायणे २६ हवइ मूले । तत्तो य वज्झियायण २७ चग्धावच्चे २८ य गोत्ताई || ४ || " छाया — मुद्गलायनं १ सख्यायनं २ च तथा अग्रभावम् ३ कर्णलायनम् ४, ततथजोउ-कर्णि ५ धनञ्जयं ६ चैत्र वोद्वव्यम् ॥ १॥ पुष्यायनं ७ अश्वायनं ८ भग्नवेश्यं ९ च अग्निवेश्यं १० च । गौत्तमं ११ भारद्वाजं १२ लौहित्यं १३ चैव वागिष्टम् १४ ॥ २ ॥ ऊर्जायनं १५ माण्डव्यायनं १६ च पिङ्गायनं १७ च गोवल्लं १८ । काश्यपं १९ कौशिकं २० दर्भिकं २१ चाम (भाग) रच्छं २२ च सुँगाकम् २३ ||३|| गोल्यायनं २४ चिकित्सायनं २५ च कात्यायन -- २६, भवति मूले। ततश्च वञ्झिकायनं २७ व्याघ्रापत्यं २८ च गोत्राणि ॥४॥ इति सूत्र, इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्राभृतस्य षोडशं प्राभृतप्राभृतं समाप्तम् ॥ १० ॥ १६ ॥ दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतम् । गतं दशमस्य प्राभृतस्य षोडशं प्रामृतप्राभृतम्, तत्र नक्षत्राणां गोत्राण्यभिहितानि । अथ सप्तदर्श प्राभृतप्राभृतं प्रारभ्यते, अत्र नक्षत्राणां भोजनानि प्रतिपादनीयानीति, तद्विषयं सूत्रमाह--- ' ता कहते भोयणा' इत्यादि । 1. मूलम् ता कहते भोयणा आहिया ? तिवएज्जा । ता एएसि णं अट्ठावीसाए णक्खताणं कत्तियाहिं दहिणा भोच्चा कज्जं साहिति !, रोहिणीहिं वसभमंसं भोच्चा कज्जे ' साहिति २, मिगसिरेण मिगमंसं भोच्चा कज्जं साहिंति ३, अद्दाहिं णवणीएणं भोच्चा कज्जं साहिति ४, पुणव्वसुणा घएणं भोच्चा कज्जं साहिति ५, पुस्सेणं खीरेणं W
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy