SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ चन्द्रवप्तिप्रकाशिका टोका प्रा०१० प्रा.प्रा. १० सू०१ नक्षत्राणां नेतृत्व पौरूषीपरिमाणं च ३२५ गति' कति नक्षत्राणि नयन्ति स्वस्याऽस्तगमनेन भाद्रपदमासं परिसमापयन्तीत्यर्थः । 'ता' तावत् 'चत्तारि णक्खत्ता ऐति' चत्वारि नक्षत्राणि नयन्ति'। कानि तानीत्याह-'तं जहा'' इत्यादि "तं जहा' तद्यथा-तानीमानि-'धनिहा' धनिष्टा १, 'सयभिसया' शतभिषक् '२, 'पुचपोट्ट, वया' पूर्वाप्रोष्ठपदा ३, 'उत्तरपोद्ववया' उत्तराप्रोष्टपदा ४ प्रोष्टपदेति भाद्रपदा विज्ञेया । अथातिदेशमाह-एवं' इत्यादि, ‘एवं' एवम्-अनेन प्रकारेण 'एएण अभिलावेणं' एतेन पूर्वमनुपदप्रदर्शिताभिलापक्रमेण 'जहेब' यथैव 'जम्बूहीवपन्नत्तीए' जम्बूद्वीपप्रज्ञप्त्यां सप्तमवक्षस्कारे कथितं तहेव' तथैव 'एत्थंपि' अत्रापि चन्द्रप्रज्ञप्तिसूत्रगतेऽस्मिन् प्रकरणेऽपि 'भाणियन्वं' भणितव्यम् । तदेव प्रदर्शयामः- 'तं जहा' तद्यथा-तत्रत्यं ' प्रकरणं यथा- 'धणिट्ठा इत्यादि, 'धणिहा' धनिष्ठा नक्षत्रं 'चोदसअहोरत्ते' भाद्रपदमासरय प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तगतं भूत्वा . चतुर्दशाहोरात्रपरिसमापकतया 'णेइ' नयति चतुर्दशाहोरात्रान् परिसमापयतीत्यर्थः, तत्पश्चात् 'सयभिसया' गतभिपगनक्षत्रं 'सत्तअहोरत्ते' सप्ताहोरात्रम् पञ्चदशाहोरात्रादारभ्य एकविंशतितमाहोरात्रपर्यन्तं 'णेइ' नयति स्वयमस्तगमनेन भाद्रपदमासस्यैकविंशतितममहोरात्रं समापयति ।। तदनन्तरं 'पुव्वापोहवया' पूर्वाप्रोष्ठपदा पूर्वाभाद्रपदा नक्षत्रं 'अट्ठअहोरत्ते' अष्टाहोरात्रान् द्वाविंशतितमाहोरात्रादारभ्यैकोनत्रिंशत्तमाहोरात्रपर्यन्तं । । 'णेइ' नयति भाद्रपदमासस्यैकोनत्रिंशदहोरात्रान् परिसमापयति ततश्च 'उत्तरापोहवया' उत्तराप्रोष्ठ पदा-उत्तराभाद्रपदानक्षत्रं 'एग अहोरत्तं एकमहोरात्रं यो मासपूतों शेषएकाऽहोरात्रः स्थितः तम् उत्तराभाद्रपदानक्षत्रं 'णेइ' नयति । अस्यैकस्याहोरात्रस्य समाप्तौ भाद्रपदमासः समाप्तो भवतीति भावः । 'तंसि च णं' तस्मिंश्च खलु 'मासंसि, मासे भाद्रपदलक्षणे 'अटैगुलाए पोरिसीए' अष्टाड्गुलया पौरुष्या अष्टाड्गुलाधिकया पुरुपप्रमाणया 'छायाए' छायया. मरिए' सूर्यः 'अणुपरियट्टई' अनुपरावर्त्तते प्रतिदिवसं निवर्त्तते, अत. 'तस्स णं मासस्स' तस्य खल मासस्य 'चरिमे दिवसे' चरमे अन्तिमे दिवसें 'दो पयाई द्वे पदे तथा. 'अट्ट अंगुलाई अष्टाङ्गुलाधिकपदद्वयप्रमिता 'पोरिसी भवई' पौरुपी भवति २ । एवमग्रेऽपि सर्वत्रः । विज्ञेयम् । व्याख्या छायागम्यत्वेन सुगमत्वाद् ग्रीष्माणां तृतीयमासज्येष्ठमासपर्यन्तं न विवियते, 'वर्षाणां चतुर्थमापाढमासंत्वग्रे वक्ष्यतीति । नवरं वर्षा ऋतोस्तृतीय आश्विनमासः ३'। चतुर्थः कार्तिकमासः ४ । एवं हेमन्त ऋतोः प्रथमो मार्गशीर्षमासः १, द्वितीय पौषः २, तृतीयो माघः३, चतुर्थश्च फाल्गुनो मासः ४ इति । एवं ग्रीष्म ऋतो. प्रथमश्चैत्रो मासः १, द्वितीयः 'वैशाखः २, तृतीयोज्येष्ठः ३, चतुर्थश्च आषाढमासः ४, इति द्वादश मासा भवन्ति । एवमापाढस्य चरमे दिवसे 'लेहत्थाइंदो पयाई' इति रेखास्थो रेखा-पादपर्यन्तवर्त्तिनी सीमा तस्थे द्वे पदे पौरुषो भवति परिपूर्णपद द्वयपरिमिता पौरुषी भवतीति भावः एवं व्याख्येयम् । इयं चतुरङ्गला वृद्धि प्रतिमासं श्रावणमासादारभ्यः पौषमासपर्यन्तं भवति । तत्पश्चाच्च प्रतिमासं चतुरङ्गला, हानिर्वाच्या सूर्यस्योत्तरायणगतत्वात् । इयं च हानिराषाढमासपर्यन्त भवति, अत आषाढमासस्य चरमे दिवसे द्विपदा 'पौरुषी भवति । तदेव प्रदर्श्यते–'ता गिम्हाणं' इत्यादि 'ता' तावत् गिम्हाणं'ग्रीष्माणां ग्रीष्मऋतोः ११
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy