SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्रे तिनः३ | अष्टाविशति | नक्षत्राणां सं. | स्थान तारा सं० नक्षत्रनामानि। संस्थानानि . तारासंख्या | अभिजित् गोशीर्षावलि. तिस्रः ३ श्रवणः काहार. (कावड) धनिष्ठा शकुनि ‘पंजर. पञ्च ५ शतभिषक् पुष्पोपचार. शतम् १०० पूर्वाभाद्रपदा अपार्धवापी. | तारे २ उत्तराभाद्र रेवती नौका. द्वात्रिंशत ३२ / २१ अश्विनी अश्वस्कन्ध. तितः ३ भरणी भग सं. तिसः ३ 214 - و ہر دم संख्याकोष्ठकम् | क्रम् । नक्षत्रनामानि ! संख्यास्थानानि | तारा संख्या पुष्यः वर्धमान (शराव) | तिस्रः ३ . अश्लेषा पताका स. । मघा प्रकार स. सप्त ७ पूर्वाफाल्गुनी | अर्धपल्यक स. | देतारे २ । उत्तराफाल्गुनी हस्तः हस्त स. पञ्च ५ चित्रा मधु (महरा) पु. स्वातिः कीलक सं० | एका १ | पञ्च ५ विशाखा दामिनि (रज्जु) सं.. अनुराधा एकावलिहार सं. | पञ्च ५ ज्येष्ठा गजदन्त स. तिल ३ मूल० वृश्चिकपुच्छ । एकादश ११ पूर्वाषाढा गजपादन्या स. | चतसः ४ उत्तराषाढा सिंहनिषया सं | चतस्रः ४ २२ م م - कृत्तिका राहिणी क्षुरगृह. . शकटोद्धि षट ६ पञ्च ५ मृगशिरः आर्द्रा ।१४ | पुनर्वसु मृगशीर्षावलि. रुधिरबिन्दु. | तुला सं. तिनः ३ एका. १ पञ्च ५ ~
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy