SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ६२६७ ६२६७ चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा ६ सू०३ अमावास्यायोगकारी कुलादिनक्षत्रम् २४३ mmmmmm द्वाष्टिभागस्य चत्वारिशति मप्तपष्टिभागेषु (९-२४०) गतेषु ३, तथा चतुर्थीमापाढीममावास्यां त्रिशन्मुहूर्तात्मकं मृगशिरा नक्षत्रं सप्तदिशतौ महत्तेपु. एकरय च मुहूर्तरय सप्तत्रिशतिद्वापष्टिमागेषु एकस्य च द्वापप्टिभागस्य त्रिपञ्चाशतिसप्तपष्टिभागेपु(२९-२०१२ समतिक्रान्तेपु ४, तापञ्चमीमाषाढीममावास्यां पञ्चचत्वारिंशन्मुहूर्त्तात्मकं पुनर्वसुनक्षत्रं द्वाविशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य पोडशसु द्वापष्टिभागेपु एकस्य च द्वापष्टिभागस्य अष्टसु सप्तपष्टिभागेपु च (२ पूर्णतां प्राप्तेपु सत्सु परिसमापयतीति । ५ । ॥इति द्वादशामावास्या विचारः समाप्तः॥ गतो द्वादशाऽमावास्यानां परिसमापकचन्द्रयोगकारकनक्षत्राणा विधिः साम्प्रतमेतासामेवामावास्यानां कुलादिसज्ञकनक्षत्रयोजना प्रदर्शयति-ता 'साविहिं ' इत्यादि गौतमः पृच्छति 'ता' तावत् 'साविति णं' श्रावष्टी श्रावणमासभाविनीम् 'अमावासं अमावास्यां 'किं कुलंजोएई' किं कुलं कुलसंज्ञकनक्षत्रं 'जोएइ' युनक्ति चन्द्रेण सह योगं कृत्वा ताममावास्या परिसमापयतीतिभावः अथवा 'उवकुलं जोएइ' उपकुलं युनक्ति उपकुलं कुलनक्षत्रात् पूर्वस्थित नक्षत्रं योग करोति ? अथवा 'कुलोचकुलं' कुलोपकुलं कुलनक्षत्रात् पश्चानुपूर्व्या तृतीयं नक्षत्रं 'जोएइ' युनक्ति १ इति प्रश्नः । भगवानाह-हे गौतम ! श्राविष्ठीममावास्यां 'कुलं वा जोएई' कुलं वा युनक्ति अत्र वा शब्दः अप्यर्थे तेन कुलमपि युनक्तीत्यर्थः एवमग्रेऽपि सर्वत्र विज्ञेय म् तथा 'उवकुलं वा जोएइ' उपकुलमपि युनक्ति किन्तु 'नो लब्भइ कुलोवकुलं' न लभते नो प्राप्नोति कुलोपकुलं, कुलनक्षत्रात् पश्चानुपूर्व्या तृतीयं नक्षत्रं श्राविष्ठीममावास्यां योगकारकत्वेन न प्राप्नोतीति भावः एवं तर्हि कुलत्वेन च उपकुलत्वेन कि किं नक्षत्रं श्राविष्ठीममावास्यां युनक्ताति प्रश्ने ते द्वे नक्षत्रे प्रदर्शयति 'कुलं जोएमाणे' इत्यादि 'कुलं' कुलं कुलसंज्ञक नक्षत्रं 'जोएमाणे' युञ्जन् योगं कुर्वन् 'महाणखत्ते' मघानक्षत्रं 'जोएइ युनक्ति चन्द्रेण सह योगं कृत्वा श्राविप्ठीममावास्यां परिसमापयतीति भावः अत्र कुलनक्षत्रं मघेति तात्पर्यम् अत्र यत् मधानक्षत्रं कुलत्वेन प्रोक्तं तद् व्यवहारतः प्रोक्तम् व्यवहारतो हि व्यतीतायाममावास्यायां वर्तमानायां च प्रतिपदियोऽहोरात्रप्रारम्भेऽमावास्यया सम्बद्धः स समस्तोऽप्यहोरात्रः 'अमावास्या इति व्यवहियते तत एव व्यवहारमाश्रित्य श्राविष्ट्याममावास्यायां मधानक्षत्रस्य संभवादत्रोक्तं यत कुलं युञ्जन्मघानक्षत्रं युनक्तीति, किन्तु निश्चयनयेन तु कुलं युञ्जत् पुष्यनक्षत्रं श्राविष्ठीममावास्यां युनक्तीतिप्रतिपत्तव्यं कुलप्रसिद्ध्या प्रसिद्धस्य तस्यैव श्राविष्ट्याममावास्यायां संभवात् एतच्च प्रागेवोक्तम्, उत्तरसूत्रमपि व्यवहारमाश्रित्य यथा योगं परिभावनीयमिति 'वा' वा अथवा 'उवकुलं' उपकुलं नक्षत्रं 'जोएमाणे युञ्जन् योगं कुर्वन् 'असिलेसा णक्खते' अश्लेषानक्षत्रं मघातः पूर्वस्थितं 'जोएइ' युनक्ति श्राविष्ठ्याममावास्यायां चन्द्रेण सहयोगं करोतीत्यर्थः कुलोपकुलं नक्षत्रं समायातीति भावः ॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy