SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिका टीका गा०१० प्रा. प्रा. ६ सू०३ अमावास्यायोगकारी कुलादिनक्षत्रम् २३७ नक्षत्रमपीमां कार्तिकीममावास्यां परिसमापयति । तत्र प्रथमां कार्तिकीममावास्यां पञ्चचत्वारिंशन्मुहर्तात्मकं विशाखा नक्षत्रं पोडशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य पद त्रिशति द्वाषष्टि भागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्यु सप्तपष्टिभागेषु (१६३६४ ) गतेषु १, तथा द्वितीयां कार्तिकीममावास्यां पञ्चदशमुहूर्तात्मकं स्पानिनक्षत्रं पञ्चसु मुहूर्तेषु, एकस्य च मुहूर्तस्य द्वाविंशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य सप्तषष्टिभागेपु (५ ) व्यतीतेषु २, तथा तृतीयां कार्तिकीममावास्यां त्रिशन्मुहूर्तात्मकं चित्रानक्षत्रम्-अष्टसु मुहूर्तेपु एकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वापष्टि भागेपु, एकस्य च द्वापष्टिभागस्य त्रिंशति सप्तपष्टिभागेपु (८००१२) परिपूरितेपु ३, तथा चतुर्थी कार्तिकीममावास्यां पञ्चचत्वारिशन्मुहूर्तात्मकं विशाखानक्षत्र त्रयोदशसु मुहर्तपु, एकत्य न मुहूर्तस्य द्वाविंशतौ द्वापष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तपष्टिभागेपु (१३.३ ) समाप्तेपु ४, तथा पञ्चमी कार्तिकीममावास्यां त्रिशन्मुहूर्तात्मकं चित्रानक्षत्रम् एकविंशतौ मुहूर्तेपु, एकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य सप्तपञ्चाशति सप्तपष्टि भागेपु (२१ ) गतेषु च समापयति ॥५॥ - अय मार्गशीपीममावास्यां विवृणोति—'मग्गसिरि' इत्यादि, 'मग्गसिरि' मार्गशीर्षी मार्गशीर्षमासमाविनीममावास्यां 'तिण्णि' त्रीणि नक्षत्राणि युञ्जन्ति 'तं जहा' तद्यथा-'अणुराहा, जेठा, मूलो य' अनुराधा, ज्येष्ठा, मूळ च । अत्र व्यवहारनयेन इमानि पूर्वोक्तानि त्रीणि नक्षत्राणि मार्गशीपीममावास्यां परिसमापयन्ति, किन्तु निश्चयनयमतेन तु इमानि वक्ष्यमाणानि त्रीणि नक्षत्राणि समापयन्ति, तथाहि-विशाखा, अनुराधा, ज्येष्ठा चेति । तत्र प्रथमां मार्गशीपीममावास्यां पञ्चदशमुहूर्तात्मकं ज्येष्ठानक्षत्रं सप्तसु मुहूर्तपु, एकस्य च मुहूर्तस्य एकचत्वारिंशति द्वापष्टि भागेपु, एकस्य च द्वापष्टिभागस्य, पञ्चसु सप्तपण्टिभागेषु (७४९॥ गतेपु परिसमापयति १, द्वितीयां मार्गशीपीममावास्यां त्रिशन्मुहूर्त्तात्मक मनुराधानक्षत्रम्-एकादशसु मुहूर्तपु, एकस्य च मुहूर्तत्य चतुर्दशसु द्वापष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य अष्टादशसु सप्तपष्टिभागपु (११४१८) परिपूर्णेषु २, तथा तृतीयां मार्गशीर्षीममावास्यां पञ्चचत्वारि शन्मुहूर्तात्मकं विशाखानक्षत्रम्-एकोनविंशति मुहूर्तेषु, एकस्य च मुहूर्तस्य ६२६६७)
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy