SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १० चन्द्रप्रक्षतिसूत्रे 'विखंभे विष्कम्म.-तेपामेव सूर्यादिमण्डलानां विष्कम्भः कियत्प्रमाण इति, उपलक्षणात् बाहल्यस्य आयामस्य परिधेश्च ग्रहणं भवति, इतिविषयकमष्टममन्तरप्राभृतम् , अत्र परमतरूपास्तिनः प्रतिपत्तयो वर्तन्ते ८ । 'अ पाहडा' अष्ट प्रामृतानि प्रथमे प्रामृते एतानि पूर्वोक्तानि अष्टसंख्यकानि अन्तरप्रामृतानि सन्ति । एतेषु अष्टस्वपि प्राभृतप्राभृतेषु परमतरूपाः सर्वा एकोनत्रिंशत् प्रतिपत्तयः सन्तीति ॥१०-११|| पूर्वमष्टानामन्तरप्रामृतानां निरूपणं कृतम् , सम्प्रति तेपु कुन कति कति परमतरूपाः प्रतिपत्तयः सन्तीति संग्रहगाथामाह-'छप्पंच य इत्यादि । मूलम् छ-प्पंच य सत्तेव य, अ य तिन्नि य हवंति पडिवत्ती पढमस्स पाहुडस्स उ, हवंति एयाआ पडिवत्ती ॥१२॥ छाया-पट पञ्च च सप्तैव च अष्ट च निनश्च भवन्ति प्रतिपत्तयः । प्रथमस्य प्रामृतस्य तु, भवन्ति पताः प्रतिपत्तयः ॥१२॥ व्याख्या-अत्रायेषु त्रिषु अन्तरप्रामृतेषु प्रतिपत्तयो , सन्ति, चतुर्थमारभ्याष्टमपर्यन्तं प्रतिपत्तयः सन्ति, ता इमा:-'छ' 'इति पट् चतुर्थे प्रामृतप्रामृते परमतरूपाः पट् प्रतिपत्तयो वर्त्तन्ते ४ । 'पंच य' इति पश्च च पश्चमे पश्चसंख्याकाः प्रतिपत्तयः सन्ति ५ । 'सत्तेव य' सप्तैव च पष्ठे सप्त ६ । 'अट्ट य' अष्ट च सप्तमेऽष्ट ७ । 'तिन्नि य हवंति पडिवत्ती'तिम्रश्च भवन्ति प्रतिपत्तयः, अष्टमे तिम्रः प्रतिपत्तयः सन्ति ८ । एवम् 'पढमस्स पाहुडस्स उ' प्रश्रमस्य प्रामृतस्य तु प्रथमस्य प्रामृतस्य मूलप्रामृतस्य चतुरादिपु पञ्चसु प्रामृतप्रामृतेषु सर्वा एकोनत्रिंशन्सख्यका 'भवंति पडिवत्ती' भवन्ति प्रतिपत्तयः, भवन्ति सन्ति प्रतिपत्तयः-अन्यतैर्थिकप्ररूपणारूपा इति सर्वेषु प्रामृतप्रामृतेषु परमरमुपप्रदर्य पश्चात् स्वमतमपि प्रकटीकृतं भगवतेति ॥१२॥ अथ विंशतिमूलप्राभूतेषु द्वितीयमूलप्रभृतगतानां त्रयाणां प्रभृतप्राभूतानामधिकारानाह-'पडिवत्तीओ' इत्यादि । मुलम्-पडिवत्तीओ उदए, अदुवऽस्थमणेसु य । भेयघाए कण्णकला, मुहुत्ताण गई इय ॥१३॥ छाया-प्रतिपत्तय उदये अथवा स्तमयनेषु च । भदधातः कर्णकला मुहर्तानां गतिरिति ॥१॥ व्याख्या-'पडिवत्तीओ उदए अदुवऽत्यमणेसु य प्रतिपत्तय उदये अथवाऽस्तमयनेषु च द्वितीयप्रामृतस्य प्रथमेऽन्तरप्रामृते सूर्यस्य उदये अथवा अस्तमयनेषु च सूर्यः कुत्रोदेति कुत्रास्त
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy