SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २८८ श्रवण: x भरणी x x मघा चन्द्रप्राप्तिसूत्रे ७) पत्गुन पूर्णिमायाम् उत्तरापात्गुनी नक्ष बुलं. पूर्वापार नी नक्षमुपवुलम ८। क्षेत्री पूर्णिमायां चित्राक्षत्रं कुलं, हस्तनक्षत्रमुपकुलम् ९। वैशाखी पूर्णिमायां विशाखानक्षत्रं कुलं, स्वातिनक्षत्रमुपकुपम् १०। ज्येष्ठपूर्णिमा कुलादित्रययुक्तेति पूर्व प्रदर्शिता ११। आपाढी पूर्णिमायामुत्तरापाढानक्षत्रं कुलं, पूर्वापाढा चोपकुलम् ११। इति द्वादश पूर्णिमा प्रकरणम् ।।सू ०२॥ कुलादिनक्षत्रज्ञानार्थ कोप्टकम् मास स. मासाः कुलम् उपकुलम् कुलोपकुलम् श्रावण पूर्णिमायाम् धनिष्ठा अभिजित् भाद्रपदपूर्णिमायाम् उत्तराभाद्रपट: पूर्वाभाद्रपदः शतभिपक् अश्विनपूर्णिमायाम् अश्विनी रेवती कार्त्तिकपूर्णिमायाम् कृत्तिका मार्गशीर्षपूर्णिमायाम् मृगशिरः रोहिणी पोपपूर्णिमायाम् पुण्यम् पुनर्वनुः माघपूर्णिमायाम् अश्लेषा फाल्गुनपूर्णिमायाम् उत्तरा फाल्गुनी पूर्वाफाल्गुनी चैत्रपूर्णिमायाम् चित्रा हस्तः वैशाख,पूर्णिमायाम् विशाखा स्वातिः ज्येष्ठपूर्णिमायाम् ज्येष्ठा अनुराधा १२ आपाढ़पूर्णिमायाम् उत्तरापाढा पूर्वापाढा x __अभिजित आरभ्य ऊत्तराषाढा पर्यन्तमष्टाविंशतिनक्षत्राणा मुहूर्त्तसकलना कोष्ठकम् । नक्षत्र नक्षत्र नामानि मुहूर्तभोग सकलित नक्षत्र नक्षत्र नामानि मुहूर्त्तभोग सकलित संख्या प्रमाण मुहर्ताः संख्या प्रमाण मुहूर्ताः | १| अभिजित् । ९-२७, ९-२७ । |१०| कृत्तिका | ३० २६४-, ३९-२७ ४५, ३०९-, ३. धनिष्ठा ६९-, १२] मृगशिरः ३३९-, गतभिया १३ आर्द्रा १५ ३५४-, पूर्वाभाद्रपदा । ११४-, १४ पुनर्वसुः ३९९-, उत्तराभाद्रपदा) ४५ १५९-, १५ पुण्यः ३० ४२९-, रेवती १८९-, | १६ | अश्लेपा अश्विनी २१९-, |१७| मघा ३० ४७४-, भरणी २३४-, १८ पूर्वाफाल्गुनी ३० ५०४-, x x x x श्रवणः ११] रोहिणी 6 com ८४-, ४४४,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy