________________
६२/६७
चन्द्राप्तिप्रकाशिका टी प्रा० -६ सू१
पूर्णिमायां नक्षत्रयोगनिरूपणम् २८३ द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य द्विपञ्चाकति सप्तपष्टिभागेषु (१४१६/१२ गतेषु, तथा एकस्य मुहूर्त्तस्य पञ्चचत्वारिशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेपु () शेषेषु परिपूरयति ज्येष्टानक्षत्रस्य पञ्चदशमुहूर्तात्मकत्वात् ।। पञ्चमी ज्येष्ठामूली पौर्णमासीम्-अनुराधानक्षत्रं सप्तदशसु मुहूर्तेपु, एकस्य च मुहूर्त्तस्य एकपञ्चाशति द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पञ्चपष्टौ सप्तपष्टिभागेषु (१०३०६७ गतेषु, तथा द्वादशसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य दशसु द्वापष्टिभागेषु शेपेषु एकस्य च द्वापष्टिभागस्य द्वयोः सप्तषष्टिभागयोः (१२३०१२) शेषयोश्च परिपूर्णा करोति ॥५॥
तदेवं प्रतिपादिता ज्येष्ठामूली पूर्णिमा, साम्प्रतमाषाढी पूर्णिमा प्रतिपादयितुमाह-'ता आसाहिणं' इत्यादि. 'ता' तावत् 'आसादिणं पुण्णिम' आपाढीम्-आषाढमासभाविनी पूर्णिमा कणक्सत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति ? कियत्संख्यकानि नक्षत्राणि चन्द्रेण सह भोगं कृत्वा आषाढी पूर्णिमा परिसमापयन्तीत्यर्थः । भगवानाह--'ता दोणवत्ता जोएंति' तावत् द्वे नक्षत्रे युक्तः चन्द्रेण सह पूर्णिमायां योगं कुरुत इति भावः, 'तंजहा' तद्यथा-ते द्वे इमे-'पुव्वा साढा उत्तरासाढा य' पूर्वापाढा, उत्तरापाढा चेति । तत्र-प्रथमामापाढ़ी पौर्णमासी उत्तराषाढानक्षत्रम् अष्टादशसु मुहूर्तेपु एकस्य च मुहूर्तस्य पञ्चत्रिंगति द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टि भागेपु (१८३१) गतेषु, तथा पड् विंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य षड् विंशतौ द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु (२६.२६५४) शेपेषु समापयति, उत्तरापाढानक्षत्रस्य पञ्चचत्वारिंशन्मुहूर्त्तात्मकत्वात् ।। द्वितीयामाषाढी पौर्णमासौं पूर्वाषाढानक्षत्रं द्वाविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य अष्टसु द्वापष्टिभागेषु, एकस्य च द्वापष्टिभागस्य पड्विंशतौ सप्तपष्टिभागेषु (२२८) गतेषु-तथा-सप्तसु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रिपञ्चाशति द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य एकचत्वारिंशति सप्तपष्टिभागेषु (७0 शेषेषु च परिपूर्णतां नयति ।२। तृतीयामाषाढी पौर्णमासीम्, उत्तराषाढानक्षत्रम्, एक त्रिंशति मुहूर्तेषु, एकस्य च मुहूर्तस्याष्टाचत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य ।
६२६७