SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७२ चन्द्रप्रप्तिसूत्रे गतेषु तथा पञ्चसु मुहूर्त्तेषु, एकस्य च मुहूर्त्तस्य षट्सु द्वापष्टिभागेपु एकस्य च द्वाषष्टिभागस्य अष्टाविंशती सप्तषष्टिभागेषु (५६३३८) शेषेषु च समापयति शतभिषग्नक्षत्रस्य पञ्चदश मुद्दर्त्तात्मकत्वात् '३॥ चतुर्थी प्रोष्ठपदीं पूर्णिमाम् उत्तरभाद्रपदानक्षत्रं चतुर्षु मुहूर्त्तेपु, एकस्य च मुहूर्त्तस्य विंशति द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु २० ४३) गतेपु, तथा चत्वारिंगति मुहूर्त्तेपु, एकस्य न मुहूर्त्तस्य एकचत्वारिंशति द्वापष्टिभागेषु ( ४ - ६२ ६७ PAW AN ६ एकस्य च द्वापष्टिभागस्य चतुर्विंशतौ सप्तपष्टिभागेषु ( ४०६३१ ३२) शेषेषु समापयति उत्तरभाद्रपद नक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् |४| पञ्चमीं प्रोष्ठपदीं पूर्णिमां पूर्वभाद्रपदा नक्षत्रम् अष्टसु मुहूर्त्तेषु. एकस्य च मुहूर्त्तस्य गपट्सु द्वापष्टिभागेपु, एकस्य च द्वापष्टिभागस्य षट्पञ्चा - शति सप्तपष्टभागेषु ( ८३ २८) गतेपु, तथा एकविंशतौ मुहूर्त्तेषु एकस्य मुहूर्त्तस्य पञ्च ६५६ पञ्चाशति द्वापटिभागेषु, एकस्य च द्वाषष्टिभागस्य एकादशसु सप्तषष्टिभागेषु (२१६०२/३० - शेषेषु परिसमाप्ति नयतीति २ ।' आसोइं णं' इत्यादि 'आसोई णं' आश्विनीम् आश्विनमा सभाविनीं खलु 'पुण्णिमं' पूर्णिमां 'कइणक्खत्ता जोएंति' कति नक्षत्राणि युञ्जन्ति चन्द्रेण सह - योगं कृत्वा समापयन्ति ? भगवानाह – 'ता' तावत् 'दोणि णक्खत्ता' द्वे नक्षत्रे 'जोति' युक्तः 'तं जहा ' तद्यथा--' - 'रेवर्ड य अस्सिणी य' रेवती च अश्विनी च । काञ्चिद् आश्विन पौर्णमासीम् उत्तरभाद्रपदा नक्षत्रमपि कदाचित् परिममापयति परं तन्नक्षत्रं प्रोष्ठपदीमपि पूर्णिमां समापयति अतो लोके तन्नाम्ना तस्या एव पूर्णिमाया अभिधानात्तत्रैव तस्य प्राधान्यम, अतोऽत्र तन्न विवक्षितमिति न दोपः । आश्विन पूर्णिमाममाप्तिप्रकारमाह-- प्रथमामाश्विनीं पौर्णमासीमश्विनीनक्षत्रम् अष्टसु - मुहूत्र्त्तेपु, एकस्य च महत्तस्य द्विपञ्चाह । पष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुर्षु सप्तष्टिभागेषु (८) 5) गतेपु, तथा एकविंशतौ महत्तैपु एकस्य च मुहूर्त्तस्य नवसु द्वापष्टिभागेपु ६२/६२ , ५२ ४. ६३, ६ ३ ६ ३) एकस्य च द्वाषष्टिभागस्य त्रिष्टौ मप्तपष्टिमार्गेषु (२१ माश्विनों पौर्णमासी श्वतीनक्षत्रं द्वादशसु मुहर्त्तेषु, एकस्य च मुहूर्त्तस्य पञ्चविंशतौ द्वापष्टिभागेपु, ६२ ६७ शेपेषु समापयति । द्वितीया
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy