SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २६२ चन्द्रप्राप्तिस्त्र 'जेहामूली' मूल नक्षत्रोपलक्षिता ज्येष्ठमासभाविनी पूर्णिमा ज्योष्ठामूली कथ्यते १११ 'आसादी' आषाढी-उत्तरापाढानक्षत्रोपलक्षिता आपाढमासभाविनी-पूर्णिमा आषाढी कथ्यते १२। इति द्वादश पूर्णिमानामानीति । अथ कति कति नक्षत्राणि कस्यां पूर्णिमायां योगं कुर्वन्ति ? इति प्रश्नान् उत्तराणि च प्रदर्शयति-ता साविट्टिणं, इत्यादि 'ता' तावत् 'साविष्टि ' श्राविष्ठी पावणमास भाविनों पूर्णिमां 'कइ नक्खत्ता' कतिनक्षत्राणि कियत्संख्यकानि नक्षत्राणि 'जोएंति' युञ्जन्ति कानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा श्राविष्ठी पूर्णिमां समापयन्तीति भावः । भगवानाह'ता तिण्णि' इत्यादि 'ता' तावत् 'तिणि णक्खत्ता' त्रीणि नक्षत्राणि 'जोएंति' युञ्जन्ति योगं कुर्वन्ति त्रीणि नक्षत्राणि चन्द्रेण साधं यथायोग संयुज्य श्राविष्ठी पूर्णिमां समापयन्ति 'तं जहा' तद्यथा तानीमानि --'अभिई' अभिजित् १ 'सवणो' २ श्रवणः 'धणिहा' धनिष्ठा ३। इमां पूर्णिमा वस्तुतः श्रवणो धनिष्ठा चेति द्वे एव नक्षत्रे श्राविष्टी पूर्णिमासी परिसमापयतः किन्तु अभिजिन्नक्षत्रं श्रवणेन सह संबद्धं वर्ततेऽतः पूर्णिमासमापने तस्यापि ग्रहणं कृतमिति १। एतत्कथं परिज्ञायते ? इति प्रश्ने तत्परिज्ञानं करणपरिज्ञानमन्तरेण न भवतीत्यन्यत्र प्रसिद्धममावास्यापौर्णमासीविषयकचन्द्रयोगपरिज्ञानार्थ करणं प्रदर्श्यते " नाउमिह अमावासं जइ इच्छसि कम्मि होइ रिक्खम्मि। अवहारं ठाविज्जा तत्तियरूवेहि संगुणए ॥१॥ छावट्ठी य मुडुत्ता, विसद्विभागा य पंच पडिपुण्णा । वासद्विभाग-सत्तसहिगो य इक्को हबइ भागो ॥२॥ एयमवहाररासिं, इच्छ अमावाससंगुणं कुज्जा । नक्खत्ताणं एत्तो, सोहणगविहिं निसामेह ॥३॥ वाचीसं च मुहुत्ता, छायालीसं विसट्ठिभागा य । एयं पुणवमुस्स य, सोहेयव्वं हवइ वुच्छं ॥४॥ वावत्तरं संयं फग्गुणीण वाणउइ य वे विसाहामु । चत्तारि य वायाला, सोज्झा अह उत्तरासाढा ॥५॥ एयं पुणवमुस्स य विसद्विभागसहियं तु सोहणगं । इत्तो अभीइआई, विइयं बुच्छामि सोहणगं ॥६॥ अभिइस्स नव मुहुत्ता, विसट्ठिभागा य हुंति चउवीसं 1 छावट्ठी य समत्ता, भागा सत्तहिछेकया ॥७॥ अउणसी पोहवया, निमु चेव नवोत्तरं च रोहिणिया । तिम नवनवएस भवे, पुणव्वसू फग्गुणीओ य ॥८॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy