SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्र 'जाव' इत्यादि, जाव' यावत्-'अवड्ढए गृणसद्विपोरसी णं छाया' अपार्धे कोनषष्टि पौरुपी खल छाया, अपगता अर्धा यन्याः सा अपार्धा, सा चासौ एकोनषष्टिरिति अपाधैंकोनषष्टिः सार्धाष्टपञ्चाशद्रूपा, सा च पौरुषीति अपाधै कोनषष्टिपौरुषी खलु छाया 'दिवसस्स' दिवखस्य 'कि गए वा सेसे वा' कि गते वा शेपे वा भवति ? । उत्तरमाह-ता' तावत्'एगणवीसइसयभागे' एकोनविंशतिशतभागे' दिवस्य एकोनविंशतिशतभागशरणे एकोनविंशतिशततमे भागे गए वा सेसे वा' गते वा शेपे वा आपाधै कोनषष्टिपौरुषी छाया भवतीति भावः । प्रश्नयति-'ता' तावत् 'एगूणसहिपोरिसी णं छाया' एकोनषष्टिपीरुपो खलु छाया 'दिवसस्स' दिवसस्य ' किंगए वा सेसे वा' किं गते वा शेषेवा भवतीति प्रश्नः । उत्तरमाह- 'वावीस हस्सभागे' द्वाविंशतिसहस्रभागे, दिवसस्य द्वाविंशति महसभागकरणे द्वाविंशतिसहस्रतमे भागे 'गए वा सेसे वा' गते वा शेषे वा एकोनषष्टिपौरुपीछाया भवति । पुनः प्रश्नयति 'ता' तावत् 'साइरेगएगूणसट्ठिपोरिसी गं' सातिरेकैकोनषष्टिः साधिका अधिकेन सहिता किञ्चिदधिका एकोनषष्टिरिति सातिरेकैकोनषष्टिः, सा चासौ पौरुषी चेति सातिरेकपौरुपी खलु छाया' छाया 'दिवसस्त दिवसस्य किं गए वा सेसे वा' कि गते वा शेषे वा भवतीति प्रश्नः । उत्तरमाह -'ता' तावत् 'णस्थि किचि गए चा सेस वा' नास्ति न भवति एतादृशी पौरुपी छाया दिवसस्य किञ्चिन्मात्रोऽपि भागे गते वा शेपेवेति ॥ 'तत्थ' तत्र छायाविचारे खलु 'इमा' इमाः वक्ष्यमाणा 'पणवीसनिविटा' पञ्चविंशतिनिविष्ठा पञ्चविंशतिनिवेशवत्यः, पञ्चविशतिप्रकारसंनिवेशयुक्ता 'छाया' छाया 'पण्णत्ता' प्रज्ञप्ता, 'तं जहा' तद्यथा-खंभछाया स्तम्भछाया, स्तम्भवदीर्घा छाया १ 'रज्जुच्छाया' रज्जुच्छाया दवरिकाछाया रज्जुवत्तिर्यग्भूता छाया २, पागारच्छाया' प्राकारच्छाया, प्रकारो नगरवेष्टनभित्तिः, तदाकारा छाया ३ 'पासायच्छाया' प्रासादच्छाया 'प्रासादो धनिनां गृहम्' इति वचनात् प्रासादवद्विस्तीर्णा छाया ४, 'उच्चत्तच्छाया' उच्चत्वच्छाया शिवरवदुच्चत्वमाश्रित्य छाया ५, 'अणुलोमच्छाया' अनुलोमच्छाया सरलछाया ६, 'पडिलोमच्छाया' प्रतिलोमच्छाया बक्रच्छाया, आरोविया छाया' आरोपिता छाया आरोपितस्य यष्टयादेश्छाया, ८, 'उच्चारोविया छाया' उच्चारोपिता छाया ऊर्वीकृतयण्ट्यादेश्छाया. ९, समापडिहया छाया' समाऽप्रतिहता समा समतया हस्ते गृहीता अतएव अप्रतिहता केनापि वस्तुना न प्रतिहता या यष्टिः तस्याश्छाया १०, 'खीलच्छाया' कोलच्छाया-कीलस्य काष्ठकीलस्य लोहकीलस्य वा छाया ११, 'पंथच्छाया' मार्गे चलत छाया १२, 'पुरओ दग्गा पिट्टओ दग्गा' पुरतउदग्रा पृष्ठतउदग्रा-पूर्व पुरतः अग्रे हस्तमूर्वीकृत्य पश्चादधः करोति, तस्यैतादृशस्य हस्तस्य छाया पुरतः पृष्ठतश्चोदना छाया कथ्यते १३, 'पुरिमकहमागोवगया' पौरस्त्यकाष्ठभागोपगता, पौरस्त्ये सूर्यमधिकृत्य
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy