SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा०-९०३ पौरुषीछायायाः प्रमाणनिरूपणम् २११ निव्वते ते एवमाहंसु-ता जया णं सूरिए सव्व मंतरं मंडलं उवसंकभित्ता चारं चरह तया णं उत्तमकट्ठपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ जहणिया दुवाल समुहुत्ता राई भवर तंसि च णं दिवसंसि सूरिए दुपोरिसीं छायं णिव्वत्तेइ, तं जहा उग्गमण मुहुसि य अत्थमणमुहतसि य, लेस्सं अभिवुट्टेमाणे वा निब्बुड्ढेमाणे वा । ता जया णं सूरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकठ्ठपत्ता उक्कोसिया अठ्ठारसमुहुत्ता राईभवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि सूरिए नो किंचिवि पोरिसिं छायं निव्वत्ते, तं जहा उग्गमणमुहतसि य अत्थमणमुहुत्तंसि य, नो चेव णं लेस्सं अभिवुद्देमाणे वा निबुड्ढे माणे वा ||०२|| छाया-- - तावत् कविकाष्ठांते सूर्यः पौरुषों छायां निर्वर्त्तयति । आख्यातमिति वदेत् । तत्र खल इमाः पञ्चविंशतिः प्रतिपत्तय. प्रज्ञप्ताः तद्यथा-तत्र एके एवमाहुः - तावत् अनुस मयमेव सूर्यः पौरुषीं छांयां निवर्त्तयति एके पवमाहुः |१| एके पुनरेवमाहुः - तावत् अनुमुहूर्तमेव सूर्यः पौरूषों छायां निर्वर्त्तयति पके एवमाहुः |२| एवम् एतेन अभिलापेन या एव ओजः संस्थितौ (प्रा०६) पञ्चविंशतिः प्रतिपचयः, ता पव ज्ञातव्याः, यावत् - एके पुनः एवमाहुः तावत् अनुसर्पिण्यवसर्पिणीमेव सूर्यः पीरूपीं छायां निर्वर्त्तयति, एके एवमाहु |२५| वयं पुनरेवं वदामः - तावत् सूर्यस्य खलु उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः १ उच्चत्वं छायां च प्रतोत्य लेश्योद्देशः, लेश्यां च छायाँ च प्रतीत्य उच्चश्वोद्देशः २ । तत्र खलु इमे द्वे प्रतिपत्ती प्रज्ञप्ते तद्यथा पके एवमाहुः तावद् अस्ति खलु स दिवसः यस्मिश्व खलु दिवसे सूर्यः चतुःपोरुषों छायां निर्वर्त्तयति, अथवा द्विपौरूषों छायां निर्वर्त्तयति, एके पवमाहुः |१| एके पुनरेवमाहुः - तावत् अस्ति खलु स दिवसः यस्मिश्च खलु दिवसे सूर्यः द्विपौरूषों छायां निर्वत्तयति, अथवा नोकाञ्चिदपि पौरुप छायां निर्वत्तं यति, एके पवमाहुः |२| तत्र खलु ये ते पवमाहुः - तावत् अस्ति खलु स दिवसः यमिव खलु दिवसे सूर्यः चतुःपौरूषीं छाय निर्वर्त्तयति अथवा अस्ति खलु सः दिवस. यस्मिंश्च खलु दिवसे सूर्यः द्विपौरूषीं छायां निर्वर्त्तयति, ते खलु एवमाहुः तावत् यदा खल सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खल उत्तमकाष्ठा प्राप्तः उत्कर्षकः अष्टादशमुत्त दिवसो भवति, जघन्यिका द्वादशमुहूर्त्ता रात्रिर्भवति तस्मिव खलु दिवसे सूर्यः चतुः पौरुष छायां निर्वर्त्तयति, तद्यथा - उद्गमनमुहूर्त्ते च, अस्तमनमुहूर्त्ते च लेश्याम् अभिवर्धयन् वा निर्वर्धयन्वा । तावत् यदा खलु सूर्यः सर्ववाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टा दशमुहूर्त्ता रात्रिर्भवति जघन्यकः द्वादशमुहूर्त्ता दिवसो भवति तस्मिंश्च खलु दिवसे सूर्यः द्विपौरुष छायां निर्वर्त्तयति तद्यथा उद्गमनमुहूर्त्ते च अस्तमन मुहूर्त्त व लेश्यां अभिवर्धयन् वा निर्वर्धयन् वा |१| तत्र खलु ये ते एवमाहुः तावत् अस्ति खलु स दिवसः म खलु दिवसे सूर्यो द्विपौरूपीं छायां निर्वर्त्तयति, अथवा अस्ति खलु स दिवसः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy