SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ९ सू०१ सूर्यः पौरुषी छायां कतिकाष्ठां निवर्तयन्तीति २०९ तदनस्थितान् 'वाहिराई' बाह्यान् बहिःस्थितान् 'पोग्गलाई' पुद्गलान् 'नो संतप्पेति' नो सन्तापयन्ति, ते णं पोग्गला' ते खलु पुद्गलाः 'असंतप्पमाणा:' असंतप्यमानाः 'तयणंतराई तदनन्तरान् अव्यवहिताग्रे स्थितान् 'वाहिराई' बाह्यान् 'पोग्गलाई' पुद्गलाम् 'नो संतावेति' नो संतापयन्ति संतप्तान् न'कुर्वन्ति, 'एस ण' एतत् खलु 'से' तस्य सूर्यस्य 'समिए' समितं संपन्नं 'तावखेत्ते' तापक्षेत्रम् । “एगे' एके एते द्वितीयाः परतीर्थिकाः 'एवं 'एवं पूर्वोक्तरीत्या 'आइंसु' आहुः कथयन्तीति द्वितीया प्रतिपत्तिः ।२। अथ तृतीयां प्रतिपत्तिमाह- 'एगे पुण' इत्यादि । 'ता' तावत् 'एगे पुण' एके तृतीया प्रतिपत्तिवादिनः पुनः ‘एवं' एवम्-वक्ष्यमाणप्रकारेण 'आहेसु' आहुः कथयन्ति । तदेवाह 'ता जे णं' इत्यादि, 'ता' तावत् 'जे णं पोग्गला'ये खलु पुद्गलाः 'सरियस्स लेस्सं संति' सूर्यस्य लेश्यां स्पृशन्ति 'ते णं पोग्गला' ते खलु पुद्गलाः 'अत्गइया' अस्त्येके सूर्यलेश्या स्पर्शकारिपुद्गलानां मध्ये केचित् पुद्गलाः 'संतप्पंति' संतप्यन्ते तथा 'अत्थेगइया' अस्त्येके तेषां मध्ये केचित्पुद्गलाः 'नो संतप्पंति' नो संतप्यन्ते तत्र ये 'अत्थेगइया' अस्त्येके 'संतप्पमाणा' संतप्यमाना भवन्ति ते 'तयाणंतराई' तदनन्तरान् तदनन्तरस्थितान् 'वाहिगई' ब्राह्यान् ‘पोग्गलाई पुद्गवान् 'संतावेति' संतापयन्ति । ये च 'अत्थेगइया' अस्त्येके केचन सूर्यलेश्यास्पर्शकपुद्गलाः 'असंतप्पमाणा' असंतप्यमानाः न संतप्ता भवन्तः सन्त' 'तयाणंतराई तदन्तरान् स्वस्याग्रे स्थितान् 'वाहिराई ‘बाह्यान् तत्प्रदेशाद्वहिःस्थितान् 'पोग्गलाई 'पुद्गलान् 'नो संताविति-त्ति नो सन्तापयन्तीति । 'एस गं' एतत् खलु से' तस्य सूर्यस्य 'समिए' समितं संप्राप्तम् 'तावखेचे' तापक्षेत्रम् । उपसंहारः-'एगे' एके तृतीयाः ‘एवं' एवं पूर्वोक्कप्रकारेण 'आईमु १माहुः कथयन्ति । इति तृतीया प्रतिपत्तिः ३॥ अथ भगवान् मिथ्या रूपा स्तिस्रः परतीर्थिक प्रतिपत्तीः प्रदय स्वमतं प्रदर्शयति-'वयं पुण इत्यादि । 'वयं पुण एवं वयामो वयं पुनरेवं वदामः- 'ता' तावत् 'जाओ इमाओ' या इमाः 'चंदसुरियाणं देवाणं' चन्द्रसूर्याणां देवानां' जम्बूद्वीपे द्विद्विचन्द्रसूर्ययोः सद्भावाद् बहुवचनम् 'विमाणेहितो' विमानेभ्यः लेस्साओ' लेश्याः 'वहिया अभिनिस्सडाओ' बहिरमिनिस्सृताः 'ताओ' ताः बाह्यं यथोचितमाकाशम् ‘पयाविति१ प्रतापन्ति प्रकाशयन्ति 'एतासिणं' एतासां विमानेभ्यो निस्सृतानां 'लेस्साणं' लेश्यानां 'अंतरेसु२' अन्तरेपुर प्रत्येकमपान्तरालेषु अण्णयरात्रो' अन्यतराः काश्चिदन्यतमाः 'छिन्नलेस्साओ' छिन्नलेश्याः छिन्नमूला लेश्याः 'संमुच्छंति, संमूर्छन्ति तथास्वभावात् समुद्भवन्त । 'तए णं' १ततः खलु 'ताओ' ताः पूर्वोक्ता 'छिन्नलेस्साओ' छिन्नलेश्याः छिन्नमूला लेश्या: 'समुच्छियाओ समाणीओ' १संमूछिताः २७
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy