________________
चन्द्राप्तिप्रकाशिका टीका प्रा.-८ सू०३ दक्षिणार्धात्तरार्धे वर्षाकालादिसमयनिरूपणम् २०१
एवं लवणसमुद्दे धायईसंडे कालोए ता अभितरपुक्खरहेण वि सूरिया उत्तरपाईणमुगच्छंति पाईणदाहिणं आगच्छंति । एवं जंबुद्दीववत्तव्वया भाणियन्वा जाव उस्सप्पिणी वि सू० ३॥
चदपन्नत्तीए अट्ठमं पाहुडं समत्तं ॥८॥ छाया-तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे वर्षाणां प्रथमः समयः प्रतिपद्यते तदा स्खलु उत्तरार्धेऽपि वर्षाणां प्रथमः समयः प्रतिपद्यते । यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य. पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते काललमये वर्षाणां प्रथमः समयः प्रतिपद्यते तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे अनन्तरपश्चात्कृते कालसमये वर्षाणां प्रथमः समयः प्रतिपूर्णी भवति । यथा समयः एवम्आवलिका, आनप्राणी, स्तोका, लक., मूहूर्तः, अहोरात्रः, पक्षः, मासः, अतुः, एते दश आलापका वर्षाणां भणितव्याः । तावत् यदा नलु जम्बूद्वीपे द्वीपे दक्षिणार्धे हेमन्तानां प्रथमः समयः प्रतिपद्यते तदा खलु उत्तरार्धेऽपि हेमन्तानां प्रथमः समयः प्रतिपद्यते, तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते कालसमये हेमन्तानां प्रथमः समयःप्रतिपद्यते एतस्यापि दश आलापका यावत् ऋतुम् भणितव्याः।५। तावत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्धे ग्रीष्माणां प्रथमः समयः प्रतिपद्यते तदा खल उत्तरार्धेऽपि ग्रीष्माणां प्रथमः समयः प्रतिपद्यते । तावत् यदा खल उत्तरदक्षिणार्धे ग्रीष्माणां प्रथम समयः प्रतिपद्यते तदा खल जम्बूद्वीपे द्वीपे पौरस्त्ये पाश्चात्ये अनन्तरपुराकृते कालसमये ग्रीष्माणां प्रथमः समयः प्रतिपद्यते । एतस्यापि दश आलापका यावत् ऋतुम् भणितव्याः ॥६॥
तावत् यदा खल जम्बूद्वीपे द्वीपे दक्षिणार्धं प्रथमम् अयनं प्रतिपद्यते तदा खल उत्तराधेऽपि प्रथमम् अयनं प्रतिपद्यते । यदा स्खल उत्तरार्धे प्रथमम् अयनं प्रतिपद्यते तदा बलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये पाश्चात्ये अनन्तरपुराते कालसमये प्रथमम् अयनं. प्रतिपद्यते । तावत् यदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पौरस्त्ये प्रथमम् अयन प्रतिपद्यते तदा खल पाश्चात्येपि प्रथमम् अयनं प्रतिपद्यते। तावत् यदा खलु पाश्चत्येप्रथम् अयनं प्रतिपद्यते । तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरे दक्षिणे अनन्तरपश्चात्कृते कालसमये प्रथम् अयनं प्रतिपूर्ण भवति । एवं संवत्सरः, युगम् वर्ष शतम् वर्षसहस्रम्। वर्षशतसहस्रम् , पूर्वाह्न, पूर्वम् , त्रुटिताङ्गं, त्रुटितम् , अटटाङ्ग, अटटम्, अववाङ्ग, अववम् हुहुकाझं, हुहुकम् , उत्पलाझं, उत्पलम् , पद्माङ्ग, पद्मम् , नलिनाङ्ग, नलिनम् अच्छनिकुराङ्ग अच्छनिकुरम्, अयुताङ्गम् , अयुतम् , नयुताङ्ग नयुतम् , चूलिकाङ्ग चूलिका, शीर्षप्रहेलिकाङ्ग शीर्षप्रहेलिका पल्योपमं, सागरोपमम् । तावत् यदा खल जम्बूद्वीपे द्वीपे दक्षिणाधैं प्रथमे समये उत्सर्पिणी प्रतिपद्यते तदा खलु उत्तरार्धेऽपि प्रथमे-समये उत्सर्पिणी प्रतिपद्यते यदा खलु उत्तरार्धे प्रथमे समये उत्सर्पिणी प्रतिपद्यते तदा खल जम्बूद्वीपे-द्वीपे-, मन्दरय पर्वतस्य पौरस्त्ये पाश्चात्ये उत्सर्पिणी नैवास्ति अवस्थितस्तत्र कालः प्रक्षप्तः श्रमणायुष्मन् १७॥