SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीक प्रा० ८ सू० १ सूर्यस्य उदयसंस्थितिनिरूपणम् १९१ 'तथा णं' तदा खल 'उत्तरड्ढे' उत्तरार्धे उत्तरदिकू स्थिते जम्बूद्दीपस्यार्धे भागे ' दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति, 'जया णं' यदा खल उत्तरड्ढे उत्तरार्धे 'अट्ठार समुहुत्ते दिवसे भव' अष्टादशमुत्तों दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्ढे ' दक्षिणार्धे 'अट्ठारसमुत्ताणंतरे दिवसे भव' अष्टादशमुहूर्त्तानन्तरः अष्टादशभ्यो मुहूर्तेभ्यो हीनो दिवसो भवति ‘तया णं' तदा खलु 'उत्तरड्ढे' उत्तरार्धे 'दुवालसमुहुत्ता राई भवः' द्वादशमुहूर्त्ता रात्रिर्भवति, 'जया णं' यदा खलु ' उत्तरड्ढे ' उत्तरार्धे 'अट्ठारसमुहुत्ताणंतरे' अष्टादशमुहूर्त्तानन्तरः अष्टादशमुहूर्त्तेभ्यो होनः 'दिवसे भवइ' दिवसो भवति 'तया णं' तदा खलु ' दाहिणड्ढे ' दक्षिणा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति । ' एवं ' एवम् अनेन अभिलापप्रकारेण तावदवक्तव्यं यावत् त्रयोदशमुहूर्त्तानन्तरदिवससूत्रमायाति । अत्र पूर्णमुहूर्तेः, अनन्तरैः किञ्चिन्न्युनैश्च मुहूर्त्तेः द्वौ द्वौ आलापको कर्त्तव्यौ, सर्वत्र रात्रिस्तु द्वादशमुहूत्र्त्तेव वक्तव्या । तदेवाह - सत्तरसमहुत्ते दिवसे' १ सप्तदशमुत्तों दिवमः १, 'सत्तरसमुहुत्ताणंतरे' सप्तदशमुहूर्त्तानन्तरः २, 'सोलसमुहुत्त' पोडशमुहूर्त. ३, 'सोलसमुहुत्ताणंतरे षोडशमुहर्त्तानन्तरः ४, 'पण्णरसमहुत्ते' पञ्चदशमुहूर्त: ५, 'पण्णरसमुहुत्ताणंतरे' पञ्चदशमुहूर्त्तानन्तरः ६ चउदसमुहुत्ते' चतुर्दशमुहूर्त्तः ७, 'चउद्दसमहुत्ताणंतरे' चतुर्दशमुहूर्त्तानन्तरः ८, 'तेरसमुहुत्ते' त्रयोदशमुहूर्त्तः ९, 'तेरस हुत्तणंतरे' त्रयोदशमुहूर्त्तानन्तरः १०, । एते दशभालापका पूर्वप्रदर्शितरीत्या स्वयमूहनीयाः । अथ द्वादशमुहूर्त्तालापकद्वयं सूत्रकार. स्वयं प्रदर्शयति - 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'वारसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्ती दिवसो भवति 'तया णं' तदा खल 'उत्तरड दे' उत्तरार्धे 'वारसहुत्ता राई भवइ ' द्वादशमुहूर्त्ता रात्रिर्भवति, 'जया णं' यदा खल 'उत्तरड़ 'ढे उतरार्धे 'बारसहुत्ताणंतरे' द्वादशमुहूर्त्तानन्तरः दिवसे भवइ' दिवसो भवति 'तया णं' तदा खलु 'जंबुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पव्वयस्स' मन्दरस्य पर्वतस्य 'पुरत्थिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वापरदिग्भागे 'णेत्रत्थि' नैवास्ति 'पण्णरसमुहुत्ते दिवसे' पञ्चदशमुत्त दिवसः, तथा 'वस्थि' 'नैवास्ति 'पण्णरसमुहुत्ता राई' पञ्चदश मुहूर्त्ता रात्रिः 'भवइ' भवति । कथमित्याह – 'वोच्छिण्णा णं' व्यवच्छिन्नानि विनष्टानि खलु ' तत्थ राइंदिया' तत्र रात्रिन्दिवानि 'पण्णत्ता' प्रज्ञप्तानि अस्मदाचार्यैः 'समणाउसो' हे श्रमणायुष्मन्तः । उपसंहारः - 'एगे' एके तृतीयाः ' एवं ' एवं पूर्वोक्तप्रकारेण 'आहंसु' आहुः कथयन्तीति । इति तृतीया प्रतिपत्तिः | ३ |सू०||१|| उक्तास्तिस्रः प्रतिपत्तयः, एता स्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपाः सन्ति भगवतामनभिमतत्वात् । अत्रापि ये तृतीयाः परतीर्थिकाः सदैव द्वादशमुहूर्त्ता रात्रिं प्रतिपादयन्ति तेषां प्ररूप
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy