________________
चन्द्रप्राप्तिसूत्र तति, सीयालीसं जोयणसहस्साई दुन्नि य, तेवड्ठे जोयणसए एकवीसं च सहिभागे जोयणस्स तिरियं तवेति ॥सू० ३॥
चंदपन्नत्तीए चउत्थं पाहुडं 'समत्तं ।।४।। _छाया-तावत्' यदा खलु सूर्यः सर्ववाह्य मण्डलमुपसंक्रम्य चारं ' चरति तदा खलु किंसंस्थिता तापक्षेत्रसस्थितिः आख्याता ? इति वदेत् । तावत् ऊर्ध्वमुखकलम्वुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिः आख्याता, इति वदेत् । एवं यत् अभ्यन्तरमण्डले अन्ध. कारसंस्थिते प्रमाणं तयाह्यमण्डले तापक्षेत्रसंस्थितेः प्रमाणम् यत् तत्र तापक्षेत्रसंस्थितेः प्रमाणं तद् वाघमण्डले अन्धकारसंस्थितेः प्रमाणं भणितव्यम् यावत् तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रिभवति, जघन्यका द्वादशमुहूर्तो दिवसो भवति । तावत् जम्बूद्वीपे स्खलु द्वीपे सूर्यो कियत्कं क्षेत्रम् ऊर्ध्व तापयतः ? कियत्कं क्षेत्रम् अध: तापयतः । कियत्कं क्षेत्रं तिर्यग्तापयतः । तावत् जम्बूद्वीपे खलु द्वीपे सूर्यो एक यो जनशतम् ऊध्वं तापयता, अष्टादशयोजनशतानि अधः तापयतः, सप्तचत्वारिंशयोजनसहस्राणि द्वे त्रिपष्टिः योजनशते एकविंशति च षष्टि भागान् योजनस्य तिर्यक् तापयतः। सू०३।।
चन्द्रमज्ञप्त्यां चतुर्थ प्राभृतं समाप्तम् ॥४॥' व्याख्या-'ता' तावत् 'जया णं' यदा खलु 'मुरिए' सूर्यः 'सव्ववाहिरं मंडलं उवसंकमिता चारं चरइ' सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति 'तया णं तदा खलु 'कि संठिया तावक्खेत्तसंठिई आहिया' किं संस्थिता कीदृक् संस्थानवती । तापक्षेत्रसंस्थितिराख्याता 'तिवएज्जा' इति वदेद् वदतु हे भगवन् , एवं गौतमेन प्रश्ने कृले भगवानाह-'ता' तावत् 'उद्धीमुहकलंघुया पुप्फसंठिया तापक्खेत्तसंठिई आहिया' ऊर्ध्वमुखकलम्बुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता" 'तिवएज्जा' इति वदेत् स्वशिष्येभ्यः अथ पूर्वसूत्रातिदेशमाह-'एवं', इत्यादि. 'एवं' एवं पूर्वोकप्रकारेण 'ज' यत् 'अभितरमंडले' सर्वाभ्यतरमण्डले सूर्यस्य चारसमये 'अंधयारसं-. ठिईए पमाण' अन्धकारसंस्थितेः प्रमाणमुक्तम् 'ते' तत् प्रमाणं 'बाहिरमंडले' सर्वबाह्यमण्डले सूर्यस्य चारसमये 'तावक्खेत्तसंठिईए'. तापक्षेत्रसंस्थितेः 'पमाणं' प्रमाणः विज्ञेयम् । 'ज' यत् 'तहिं तत्र सर्वाभ्यन्तरमण्डले सूर्यस्य चारसमये 'तावक्खेत्तसंठिईए पमाणं' तापक्षेत्रसंस्थितेः प्रमाणमुक्तम् 'त' तत् 'बाहिरमण्डले' सर्ववाह्यमण्डले सूर्यस्य चारसमये 'अंधकारसंठिईए' अन्धकारसंस्थितेः 'पमाणं' प्रमाण ज्ञातव्यम् । सर्वाभ्यन्तरमण्डगतेसूर्ये यत् अन्धकारसंस्थितिप्रमाणं तत् बाह्यमण्डलगते सूर्य तापक्षेत्रस्य प्रमाणं वोच्यम् । यत् सर्वाभ्यन्तरमण्डले सूर्यस्य चारसमये तापक्षेत्रसंस्थितिप्रमाणं तदत्र बाघमण्डलेअन्धकारसंस्थितिप्रमाण बोध्यम् । सर्वाभ्यन्तरसर्वबाह्यमण्डयोः परस्परमन्धकारतापक्षेत्रसस्थितिप्रमाणं वैपरोत्येन सदृशं विज्ञेयमितिभावः । इदं प्रकरण पूर्वोक्तं कियत्पर्यन्तं बोध्यम् ? तदेवाह-'जाव' इत्यादि, 'जाव" यावत वक्ष्यमाणं. रात्रि