SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २४ प्रतिमुहूर्त सूर्यस्य गतेनिरूपणम् २५ गतिविषये स्वसिद्धांतप्रतिपादनम् २६ सर्वाभ्यन्तर मण्डले सूर्यस्य प्रवेशः २७ चन्द्रसूर्ययोः प्रकाशक्षेत्रनिरूपणम् २८ प्रका शस्य सस्थाननिरूपणम् २९ तापक्षेत्रसंस्थितिनिरूपणम् ३० सूर्यलेश्यायाः प्रतिघातस्वरूपम् ३१ मोजसंस्थितिनिरूपणम् ३२ सूर्यावरणनिरूपणम् ३३ सूर्यस्य उदयसस्थिनिनिरूपणम् ३४ भगवता प्रदर्शितदिवसरात्रिप्रकारस्तन्मुहूर्त्तमाने च ३५ दक्षिणार्धात्तरार्धे वर्षाकालादिनिरूपणम् ३६ सूर्यः पौरुषि छायां कति काष्ठां निवर्तयिष्यति ३७ पौरुषोच्छायायाः प्रमाणनिरूपणम् ३८ पौरुषीच्छयाविषयेऽन्यतोर्थिकमतम् स्वमतनिरूपणं च ३९ चन्द्रसूर्ययोः मावलिकानिपातः ४० नक्षत्राणां चन्द्रेण सह योगनिरूपणम् ४१ एवंमागनक्षत्रस्वरूपनिरूपणम् ४२ योगस्यादि निरूपणम् १३ योगसम्बन्धान्नक्षत्राणां कुलत्वादिकम् ४४ पूर्णिमायां नक्षत्रयोगनिरूपणम् ४५ पूर्णिमायां कुलोपकुलादिकम् ४६ अमावास्या योगकारी कुलादिनक्षत्रम् तथा च नक्षत्रसन्निपातः ४७ नक्षत्रसंस्थाननिरूपणं तथा च नक्षत्राणां तारासंख्यानिरूपणम् ४८ नक्षत्राणां नेतृत्वं तथा च पौरुपी प्रमाण प्रतिपादकगाथार्थ १९ चन्द्रमार्गनिरूपणम् ५० चन्द्रमार्गान्तरम् तथा च चन्द्रसूर्यमण्डलमार्गतदन्तरं च । ५१ नक्षत्राणां देवतादिकम् ११२-१२० १२१-१३४ १३४-१४१ १४२-१४९ १४९-१५२ १५२-१६६ १६७-१७१ १७२-१८३ १८४-१८५ १८६-१९१ १९२-१९९ २००-२०६ २०७-२१० २१०-२१६ २१६-२२५ २२६-२२८ २२९-२३९ २४०-२४४ २४५-२५६ २५७-२५९ , २६०-२८४ २८४-२८९ - २८९-३१० ३१०-३१५ ३१६-३३० ३३०-३३४ ३३४-३५१ . ३५१-३५३
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy