________________
११४
चन्द्रप्रक्षप्तिसूत्रे तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहतों दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति, तस्मिश्च खलु दिवसे नवति योजनसहस्राणि तापक्षेत्रं प्राप्तम् । यदा खलु सर्ववाह्य मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्ता अष्टादशमहर्ता रात्रिभवति जघन्यकः द्वादशमुहत्तों दिवसो भवति, तस्मिश्च खलु दिवसे पष्टि योजनसहस्राणि तापक्षेत्र प्रक्षप्तम् तदा खल पञ्च पञ्च योजनसहस्राणि सूर्यः एकैकेन मुहत्तेन गच्छति ।।
तत्र खल ये ते एवमाहुः-तावत् चत्वारि चत्वारि योजनसहस्राणि सूर्यः एकैकेन मुहूतेन गच्छति ते एवमाहुः-तावद् यदा स्खल सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तवा खल दिवस-रात्री तथैव, तस्मिश्च स्खल दिवसे द्वासप्तति योजनसहस्राणि तापक्षेत्र प्रक्षप्तम, तावद् यदा खल सूर्यः सर्ववाह्य मण्डलम् उपसंक्रम्य चार चरति तदा रात्रिन्दिवं तथैव, तस्मिश्च स्खल दिवसे अष्टचत्वारिंशद्योजनसहस्राणि तापक्षेत्रं प्रमतम्, तदा खलु चत्वारि चत्वारि योजनसहमाणि सूर्यः एकैकेन मुहन गच्छति ॥३॥
तत्र खल ये वे एवमाहुः-पडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्यः पकैकेन मुहान गच्छति,ते पवमाहुः तावत् सूर्य उद्गममुहर्त च अस्तमयनमुहृतं च शीघ्रगतिर्भवति तदा स्खल पट पड्योजसहस्राणि एकैकेन मुहर्तन गच्छति। मध्यमं तापक्षेत्रसमासादयन् २ सूर्यः मध्यमगतिर्भवति तदा खल पञ्च पञ्च योजनसहस्राणि पकैकेन मुहृतेन गच्छति । मध्यम तापक्षेत्र संप्राप्तः सूर्यः मन्दगतिर्भवति तदा स्खल्ल चत्वारि चत्वारि योजनसहस्राणि एकैकेन मुहतेन गच्छति । तत्र को हेतुः इति वदेत्-तापद् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रक्षप्तः । तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसम्क्रम्य चारं चरति तदाखल उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहतों दिवसो भवति, जघन्यिका
द्वादशमुहर्ता रात्रिभवति तस्मिश्च खलु दिवसे एकनवति योजनसहस्राणि तापक्षेत्रं प्रज्ञप्तम् । ___तावद् यदा खल सूर्यः सर्ववाह्य मण्डलम् उपसंक्रम्य चारं चरति तदा खल उत्तमका. ष्ठाप्राप्ता उत्कपिका अष्टादशमुहत्तों रात्रिर्भवति जघन्यका द्वादशमूहों दिवसो भवति तस्मिश्च खलु दिवसे एकपष्टियोजनसहस्राणि तापक्षेत्र प्राप्तम्, तदा खलु पडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्यः एकैकेन मुवत्तेन गच्छति, पके पवमाहुः ।४। सू० १ ॥ ___व्याख्या-'ता केवइय' इत्यादि । 'ता' इति तावत् 'केवइयं कियत्कं कियत्परिमितं 'खेत क्षेत्रं परिभ्रमणमार्ग 'सरिए' सूर्यः 'एगमेगेणं' एकैकेन 'मुहुत्तेणं' मुहूर्तेन 'गच्छइ' गछति ? एतद्विषये हे भवगन् भवता किम् 'आहिए' आख्यातम् ? 'ति वएज्जा' इति वदेत् इति वदतु कथयतु । गौतमेन एवमुक्ते सति भगवान् प्रथमं परमतस्य मिथ्याभावप्रदर्शनाया न्यतैथिकानां प्रतिपत्तीः प्रदर्शयति-'तत्थ' इत्यादि । 'तत्थ खलु' तत्र सर्यस्य परिभ्रमणमार्गविपये खलु निश्चयेन 'इमाओ' इमाः वक्ष्यमाणाः 'चत्तार' चतस्रः 'पडिवत्तीओ' प्रतिपत्तयः परमताभिप्रायरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः 'तं जहा' तद्यथा ता यथा-'तत्थ तत्र चतुर्पु प्रतिप्रत्तिवादिपु मध्ये 'एगे' एके केचन प्रथमाः परतीर्थिकाः 'एवं' एवं वक्ष्यमाणप्रकारेण 'आहंस'