SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रतिस्त्र ___-परिकल्पयेत्यर्थः 'दाहिणपुरथिमिल्लसि' दक्षिपौरस्त्ये तथा 'उत्तरपच्चथिमिल्लंसि' उत्तर. पाश्चात्ये च 'चउभागमंडलंसि' चतुर्भागमण्डल मण्डलस्य चतुर्भागे एकत्रिंशद्भागपरिमिते 'इमीसे स्यणप्पभाए पुढवीए' अस्याः शास्त्रप्रसिद्धाया रत्नप्रभायाः पृथिव्याः 'वहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयात् समतलभूमिभागात् 'अट्ट जोयणसयाई' अष्ट योजनश. तानि अष्टशनयोजनानि 'उड्ढं' उर्ध्वम् उपरिभागे 'उप्पइत्ता' उत्पत्य गत्वा उपर्यष्टशनयोजनगम-नानन्तरं य आकाशभागो वर्तते 'एत्य णं' अत्र खलु 'पाओ' प्रातः 'दुवे सूरिया' द्वौ सूर्यो, तत्र -यो भारतः सूर्यः स उत्तरपश्चिममण्डलचतुर्भागे, ऐरवतसूर्यश्च दक्षिणपौरस्त्यगतमण्डल चतुर्भागे 'भागासंसि' आकाशे उत्तिटुंति' उत्तिष्ठतः स्वस्वक्रमेण उदयमासादयतः । .. पूर्वस्मिन्नहोरात्रे य उत्तरमागं प्रकाशितवान् स दक्षिणपौरस्त्ये दक्षिणपूर्वदिग्गतमण्डलचतुर्भागे उदयमति, यश्च दक्षिणभागं प्रकाशितवान् स उत्तरपश्चिमदिग्गतमण्डलचतुर्भागे उदयमासादयति सर्वकालं, तथाविधजगत्स्वाभाव्यादिति ॥सू० १ ॥ : - ॥ इति द्वितीयस्य प्रामृतस्य प्रथमं प्राभृतप्राभृतं सम्पूर्णम् ॥ २-१ ॥ - गतं द्वितीयस्य मूलप्रामृतस्य प्रथम प्रामृतप्रामृतम्, तत्र भरतैरवतसूर्ययोस्तिर्यक् परि भ्रमणवकन्यता प्रोक्का । साम्प्रतं द्वितीयं प्राभृतप्रामृतं प्रारभ्यते, अस्यायमर्थाधिकारः-'कथं सूर्यो मण्डलान्मण्डलान्तरं संक्रामति' इत्येतद्विषयकं प्रथमं सूत्रमाह-वा कहं ते मंडलाओ मंडलं इत्यादि । , , मूलम्-ता कहं ते मंडलाओ मंडलं संकममाणे सरिए चार चरइ आहिएति वएज्जा, तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थेगे एवमाइंसुता मंडलाओ मंडलं संकममाणे सरिए भेयघाएणं संकामइ, एगे एवमाइंसु ।। एगे पुण एवमाइंसु-ता मंडलाओ मंडलं संकममाणे सरिए कण्णकलं निव्वेढेइ, एगे एवमासु ।२। तत्थ णं जे ते एवमाइंसु-ता मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकामह तेसि णं अयं दोसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमइ एवइयं च णं अद्धं पुरओ न गच्छइ, पुरओ, अगच्छमाणे मंडलकालं परिहवेइ, तेसि णं अयं दोसे ।१। तत्थ णं जे ते एवमाइंसु ता मंडलाओ मंडलं संकममाणे सरिए कण्णकलं णिव्वेटेइ, तेसि णं अयं विसेसे-ता जेणंतरेणं मंडलाओ मंडल संकममाणे सुरिए कण्णकलं णिवेढेइ, एवइयं च णं अद्धं पुरओ गच्छइ, पुरओ गच्छमाणे मंडलकालं ण परिहवेइ, तेसि णं अयं विसेसे ।२। तत्थ जे ते एवमाइंसु-मंडलाओ मंडल संकममाणे सरिए कण्णकलं णिवेढेइ, एएणं णएणं णेयव्वं णो चेव णं इयरेण ॥१० १॥ ॥ वितियस्स पाहुडस्स वितिय पाहुडपादुडं समत्तं ॥२-२॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy