SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रप्तिसूत्रे 'ता' तावत् - तत्र 'अभितराओ मंडळवयाओ' अभ्यन्तरात् सर्वाभ्यन्तरात् मण्डलपदात् सर्वाभ्यन्तरमण्डलमध्यभागचरमान्तरूपात् सर्वाभ्यन्तरमण्डलमध्यभागचरमान्तमवधी कृत्येत्यर्थः यावत् 'वाहिरा' मंडळवया' बाह्यं सर्वबाह्य मण्डलपदम्, सर्वबाह्यमण्डल बहिर्भागचरमान्तरूपम् एवं 'बाहिराओ मंडलवयाओ' बाह्यात् सर्वबाह्यात मण्डलपदात् सर्व बाह्यमण्डल बहिर्भागचरमान्तरूपात् सर्वबाह्यमण्डल बहिर्भागचरमान्तमवधी कृत्येत्यर्थः यावत् 'अभितरा मंडलवया' आभ्यन्तरं सर्वाभ्यन्तरं मण्डलपदम् सर्वाभ्यन्तरमडलमध्यभाग चरमान्तरूपम् ' एस णं' एषः अभ्यन्तरमध्यभागचरमान्तबाह्यबहिर्भागचरमान्तरूपयोः बाह्यबहिर्भागचरमान्ताभ्यन्तरमध्यभागचरमान्तरूपयोश्च मण्डलपदयोर्व्यवधानरूपः 'अद्धा' अध्वा सूर्यसंचरणमार्ग : 'पंचदमुत्तराई योजनसयाई' पञ्चदशोत्तराणि योजनशतानि दशोत्तरपश्चशतयोजनानि, तदुपरि 'अडयालीसं च एगसट्टिभागजोयणस्स' अष्टचत्वारिंशच्च एकषष्टिभागयोजनस्य 'आहिए' आख्यातः । पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्व बाह्यमण्डलगत बाहल्यपरिमाणेनाधिक्यसद्भावात् । तथा - 'तो' तावत् 'अभितराओ मंण्डलवयाओ' अभ्यन्तरात् मण्डलपदात् सर्वाभ्यन्तरमण्डलबहिर्भागचरमान्तरूपात् 'बाहिरा मंडलवया' बाह्य मण्डलपदं सर्वबाह्यमण्डलभध्यभागचरंमान्तरूपम्, तथा 'बाहिराओ मंडलवयाओ' बाह्यात् मण्डपदात् सर्वबाह्यमध्यभागचरमान्तरूपात् 'अभिंतरा मंडलवया' अभ्यन्तरं मण्डलपदं सर्वाभ्यन्तरमण्डल बहिर्भागचरमान्तरूपम् 'एस णं' एषः द्वयोर्द्वयो र्मण्डलयोर्मध्यगतव्यवधानरूपः खलु 'अद्धा' अध्वा सूर्यमार्गः 'पंच नवुत्तराई जोयणसयाई' पञ्चनदोत्तराणि योजनशतानि नवोत्तरपञ्चशतयोजनानि तदुपरि 'तेरस ए गाट्टिभागा जोयणस्स' त्रयोदश एकषष्टिभागा योजनस्य ( ५०९ - १३, ६१) एंतस्परिमितो मार्गः 'आहिते' आख्यातः अस्याध्वपरिमाणस्य पूर्वस्मादध्वपरिमाणात् एकं योजनं पर्श्वत्रिंशश्च एकषष्टिभागा योजनस्य ( १ - ३५ | ६१ ) इत्येवंरूपेण सर्वाभ्यन्तरमण्डलगत सर्व बाह्यमण्डलगतबाहल्यपरिमाणेन हीनत्वात् इति 'वएज्ज' इति वदेत् । तथा अभितंराओ मंडलवयाओ' अभ्यन्तरात् मण्डलपदात् सर्वाभ्यन्तरमण्डलमध्यभागचरमान्तरूपात् ' एवं 'बाहिराओ मंडल याओ' बाह्यात् मण्डलपेदात् सर्वबाह्यमण्डलमध्यभागचरमान्तरूपाच्च ' 'बाहिर मंडलवया' बाह्य मण्डलपदं सर्वबाधमण्डलवहिर्भागचरमान्तरूपम् एवम् 'अभितरा मंडळचया' अभ्यन्तरं मण्लपदं सर्वाभ्यन्तरमण्डल बहिर्भागचरमान्तरूपं च 'एस णं' एषः द्वयो र्द्वयोर्मण्डलयोर्व्यवधानरूपः खलु 'अद्धा' अध्वा सूर्यमार्गः 'केवइया' कियत्कः कियत्परिमितः - किपरिमाण: 'आहितेति वदेज्ज' माख्यातइति वदेत् । भगवानाह - 'ता' इत्यादि 'ता' तावत् ' स मार्गः पंचदमुत्तरा जोयणसयाई' पश्चदशोत्तराणि योजनशतानि दशोत्तरपञ्चशत 1 7
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy