SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ चद्राप्तिप्रकाशिका टीका प्रा० १-८ सू० १५ . द्वितीयषण्मासे सूर्यपरिभ्रमणम् ९५ स्येति । तथा 'तिण्णि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि त्रिलक्षयोजनानि, 'अट्ठारससहस्साई अष्टादशसहस्राणि 'दोण्णि य एगृणासोई जोयणसयाई द्वे च एकोनाशीतिः योजनशते एकोनाशीत्यधिके द्वेशते च योजनानाम् (३१८२७९) 'परिक्खेवेण' परिक्षेपेण परिधिना विद्यते । तथाहि-अस्मात्-प्राक्तनमण्डलस्य परिधिपरिमाणम् (३१८२९७) इत्येवं रूपम् । प्राक्तनमण्डलविष्कम्भपरिमाणादिदं मण्डलं योजनस्य पञ्चत्रिंशदेकपष्टिभागसहितैः पञ्चभियोंजनैर्विष्कम्भतो न्यूनमस्ति, विष्कम्भन्यूनत्वे परिक्षेपन्यूनत्वस्यावश्यंभावात् पञ्चानां योजनानां पञ्चत्रिंशदेकपप्टिभागसहितानां परिधिप्रमाणं व्यवहारतोऽष्टादशयोजनानि लभ्यन्ते, तानि च पूर्वमण्डलपरिमाणात् (३१८२९७) इत्येवं रूपात् अष्टादश हीनाः क्रियन्ते तत आगतं यथोक्तं (३१८२७९) परिधिपरिमाणम् । 'तया गं' तदा तस्मिन काले खलु एतद्रूपपरिक्षेपपरिधिपरिमाणपमये इन्यर्थः, 'अट्ठारसमुहुता राई भवइ' अष्टादशमुहर्ता रात्रिर्भवति किन्तु 'चरहिं एगसट्ठिभागमुहुत्तेहि ऊणा' चतुभिरेकषष्टिभागमुहूर्तरूना होना भवति । तथा 'दुवालसमुहुत्ते दिवसे भव:' द्वादश मुहत्तों दिवसो भवनि, स च 'चउहि एगसट्ठिभागमुहुत्तेहिं अहिए' चतु. मिरेकपष्टिभागमुहूर्तरधिको भवतीति । "एवं खलु' इत्यादि ‘एवं' एवम् अनेन प्रकारेण खल-निश्चितम् 'एएणं' एतेन पूर्वोक्तेन 'उवाएणं' उपायेन युक्तिना 'पविसमाणे' प्रविशन् मर्वाभ्यन्तरमण्डलं प्रतिगच्छन् 'मूरिए' सूर्यः 'तयाणतराओ मंडलाओ' तदनन्तराद मण्डलाद् 'तयाणंतरं मंडलं' तदनन्तरं तदग्रेतनं मण्डलं 'संकममाणे २' संक्रामन् २ 'पंच पंच जोयणाई' पञ्च पञ्च योजनानि 'पणतीसं च एगसद्विभागे जोयणस्स' पश्चत्रिंशच्च एकपष्टिभागान् योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डलं 'विक्खंभवुट्टि' विष्कम्भवृद्धि 'निव्वुड्डेमाणे २' निर्वर्धयन् २ 'हापयन् २' हीनां कुर्वन् २ इत्यर्थः, तथा 'अट्ठारसजोयणाई अष्टादशयोजनानि परिरयचुडि' परिरयवृद्धि परिधिपरिमाणवृद्धि 'निव्वुझ्ढेमाणे २' निर्वर्धयन् २ हापयन् २ 'सव्वभं. तरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति सर्वाभ्य. न्तरमण्डले परिभ्रमतीत्यर्थः । 'ता' तावत् 'जया णं' यदा खल्ल 'मुरिए' सूर्यः 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं तदा खलु ‘सा मंडलवया' तन्मण्डलपदमू 'अडयालीसं एगसहिभागा जोयणस्स' अष्टचत्वारिंशदेकष, ष्टिभागा योजनस्य 'वाहल्लेणं' बाहल्येन, तथा 'णवणवइजोयणसहस्साई नवनवतियो. जनसहस्राणि 'छच्च चत्ताले जोयणसयाई' षट् च चत्वारिंशद् योजनशतानि चत्वारिंशदधिकषट शतयोजनानि (९९६४०) 'आयामविक्खंभेणं' आयामविष्कम्भेण । तथा 'तिणि जोयण
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy