SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे तया णं सा मंडलवया अडयालीसं एगसद्विभागा जोयणस्स वाहल्लेणं, एग जोयणसयसहस्सं छच्च अडयाले जोयणसयाई वावण्णं च एगसद्विभागा जोयणस्स आयामविक्खंभेणं, तिणि जोयणसयसहस्सोई अट्ठारससहस्साई दोण्णि च एगृणासी ई जोयणसयाई परिक्खेवेणं, तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगसटिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगसहिभागमुहुत्तेहि अहिए । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ पंच पंच जोयणाई पणतीसं च एगसद्विभागे जोयणस्स एगमेगे मंडले विक्खंभवुढि निव्वुड्ढे माणे २ अट्ठारसजोयणाई परिरयवुदि णिव्वुड्ढेमाणे २ सन्वभंतरं मंडलं उवसंकमित्ता चारं चरइ वा जया णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगसद्विभागा जोयणस्स वाहल्लेणं, णवणवई जोयणसहस्साई छच्च चत्ताले जोयणसयाई आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साई पण्णरससहस्साई एगणणउई च जोयणाई किंचिविसेसाहियाइं परिक्खेवेणं, तया णं उत्तमकढपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस ण आइच्चे संवच्छरे । एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ॥९० १५॥ छाया-स प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्र वाद्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तद्यदा खलु सूर्यः वाहानन्तरं मण्डलं उपसंक्रम्य चारं चरति तदा खलु.तानि मण्डलपदानि अष्टचत्वारिंशद् एकपप्टिभागा योजनस्य.वाहल्येन, एक योजनशतसहस्रं षट् च चतुप्पञ्चाशत् योजनशतानि षड्विशतिश्च एकष्टिभागा योजनस्य आयामविष्कम्मेण, त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, तदा खलु अष्टादशमुहूर्ता रात्रिर्भर्वात द्वाभ्यामेकपष्टिभागमुहर्ताभ्याम् ऊना, द्वादशमुहर्तो दिवसो भवति द्वाभ्यामेकपष्टिभागमूहर्ताभ्याम् अधिकः । . स प्रविशन् सूर्यः द्वितीये अहोरात्रे पाह्यं तृतीयं मण्डलम् उयसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः वाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु तानि मण्डपदानि अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य वाहल्येन, एक योजनशतसहस्र षट् च अष्टचत्वारिंशद् योजनशतानि द्विपञ्चाशच्च एकपष्टिभागा योजनस्य आयामविष्कम्मेण त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि द्वे च एकोनाशीतिः योजनशतानि परिक्षेपण तदा स्खलु अष्टादशमुहर्ता रात्रिर्भवति चतुर्भिरेकपष्टिभागमुहत्तैः ऊना, द्वादशमुहत्तों दिवसो भवति चतुभिरेकषष्टिभागमुहूत्तैः अधिकारी एवं खलु पतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात् तदनन्तरं मण्डलं संक्रामन् २ पञ्च पञ्च योजनानि पञ्चत्रिशतमैकष्टिभागान योजनस्य एकैकस्मिन् मण्डले विष्कम्भवृद्धि निर्वर्धयन् २ अष्टादश
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy