SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, जम्बूसुधर्मप्रश्नोत्तरम् ५५ जम्बूनामकमनगारम्, 'एवं' वक्ष्यमाणपकारेण 'वयासी' अवादीत्-‘एवं खलु जंबू !' एवं खलु हे जम्बूः ! 'समणेणं ३' श्रमणेन भगवता महावीरेण 'आइगरेणं' आदिकरण-स्वशासनापेक्षया धर्मस्य प्रथमप्रवर्तकेन, 'जाव संपरोणं' यावत्-सिद्धिगतिस्थानं संप्राप्तेन 'दुइविवागाणं' दुःखविपाकानां दुःखविपाकनाम्नः प्रथमश्रुतस्कन्धस्येत्यर्थः, 'दस अज्झयणा पण्णना' दशाध्ययनानि प्रज्ञप्तानि । अध्ययननामान्याह-'तं जहा' इत्यादि । तद्यथा-'मियाउत्ते' मृगापुत्रः १, 'उज्झियए' उज्झितकः २, 'अभग्ग' अभन्नः ३, 'सगडे' शकटः ४, 'बहस्सई' बृहस्पतिः ५, 'नंदी' नन्दिः ६, 'उंबर' उदुम्बरः ७, 'सोरियदत्ते य' शौर्यदत्तश्च ८, 'देवदत्ता य' देवदत्तां च ९, 'अंजू य' अञ्जूश्च १० ॥ मू०३॥ ग्रहण हुआ है। (तए णं सुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खलु जंबू ! समणेणं ३ आइगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पण्णत्ता) इस प्रश्न के समाधान निमित्त श्री सुधर्मास्वामी अपने शिष्य श्री जम्बूस्वामी से कहते हैं कि-'आदिकर 'आदि विशेषणों से विशिष्ट उन श्री श्रवण भगवंत महावीर प्रभुने दुःखविपाकनामक श्रुतस्कंध के अर्थ को स्पष्टरूप से प्ररूपित करने के लिये दश अध्ययनों की प्ररूपणा की है। (तं जहा)वे १० अध्ययन ये हैं-(भियाउत्ते उज्झियए अभग्ग सगडे बहस्सई नंदी। उंबर सोरियदत्ते य देवदत्ता य अंजू य ॥) (१) मृगापुत्र, (२) उज्झितक, (३) अभग्न, (४) शकट, (५) बृहस्पति, (६) नन्दि, (७) उदुम्बर, (८) शौर्यदत्त, (९) देवदत्ता, और १० अजू। भावार्थ-विपाक के दुःखविपाक और सुखविपाक इस प्रकार मी सुधीना पहानु म थयु छ (तए णं सुहम्मे अगणारे जंबू-अणणारं एवं वयासी-एवं खल्ल जंबू ! समणेणं ३ आइगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पण्णत्ता?) मा प्रश्नाना संभाधान निभित्ते श्री सुधर्मा स्वाभी પિતાના શિષ્ય શ્રી જખ્ખ સ્વામીને કહે છે –“આદિકર” ઈત્યાદિ વિશેષણથી વિશિષ્ટ તે શ્રમણ ભગવંત મહાવીર પ્રભુએ દુ:ખવિપાક નામના શ્રુતસ્કંધના અર્થને સ્પષ્ટ રૂપથી ५३पित ४२वा भाटे इस मध्ययनानी प्र३५४॥ छ. (तं जहा) ते ६स अध्ययन मा प्रमाणे छ. (मियापुत्ते उज्झियए अभग्ग सगडे दहस्सई नंदी। उंवर सोरियदत्ते य देवदत्ता य अंजू य ॥) (1) भृ॥पुत्र, (२) Slrmix, (3) ममन, (४) ३४८, (५) स्पति, (६) नन्दि, (७) १२, (८) शीत्त, (6) देवत्ता, (१०) २40. ભાવાર્થ –-વિપાકના દુઃખવિપાક અને સુખવિપાક એ પ્રમાણે એ ભેદ પ્રકટ કર્યા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy