SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. २, अ. ६ वैश्रवणकुमारवर्णनम् ग्गहणं, तित्थगरागमणं, धणवई जुवरायपुत्तो जाव पुन्वभवो, मणिवया णयरी, मित्ते राया, संसूतिविजए अणगारे पडिलाभिए जाव सिद्धे ॥ सू० १॥ ॥ छ; अज्झयणं समत्तं ॥६॥ टीका'छट्ठस्स' इत्यादी । 'छहस्स' षष्ठस्य अध्ययनस्य 'उक्खेवो' उत्क्षेपः । 'कणगपुरं णयरं' कनकपुरं नगरमासीत् । तत्र 'सेयासोए' उज्जाणे' श्वेताशोकमुद्यानम् । तस्मिन् वीरभद्दो जक्खो' वीरभद्रो यक्षः । तस्मिन्नगरे 'पियचंदो राया' प्रियचन्द्रो राजा, तस्य 'सुभद्दा देवी' सुभद्रा देवी 'वेसमणे कुमारे जुवराया' वैश्रवणः कुमारो युवराज आसीत् । तस्य 'सिरिदेवीपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्गहणं' श्रीदेवीप्रमुखाणां पञ्चशतराजवरकन्यकानां पाणिग्रहणं' जातम् । 'तित्थगरागमणं' तीर्थकरागमनम् । 'धणवई' धनपति म 'जुवरायपुत्तो' युवराजपुत्रः । वैश्रवणयुवराजस्य पुत्रो धन धनपति नामका छठा अध्ययन 'छट्ठस्स उक्खेवो' 'छट्ठस्स उक्खेवो' छठवें अध्ययनका प्रारंभ वाक्य। उसी काल और उसी समय में 'कणगपुरं णयर सेयासोए उज्जाणे' कनकपुर नामका नगर था । श्वेताशोक नामका वहां उद्यान था । 'वीरभद्दो जक्रनो' वीरभद्र यक्ष का इस उद्यान में यक्षायतन था । 'पियचंदो राया सुभदा देवी वेसमणे कुमारे जुवराया' यहां का राजा प्रियचंद्र था। इसकी रानी का नाम सुभद्रादेवी था। वैश्रवण कुमार युवराज था। 'सिरीदेवीपामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्गहणं । इसका पाणिग्रहण संस्कार ५०० उत्तम राजाओं की कन्याओं के साथ हुआ था। इन में मुख्य श्रीदेवी थी । 'तित्थगरागमणं धणवई जुवरायपुत्तो जाव ધનપતિ નામનું છઠું અધ્યયન'छहस्स उक्खेवो' छ! २५ध्ययननु प्रान पाय-ते स ते समयने विष 'कणगपुरे णयरे सेयासोए उजाणे' न3Y२ नामर्नु मे४ नगर तु', श्वेता। नाभना त्यां माया हतो, 'वीदभदो जक्खो' पी२००६ यक्षतुं त्यां यक्षायतन हेतु, 'पियचंदो राया सुभद्दा देवी-वेसमण कुमारे जुवराया' त्यांना २ion. प्रिय उता, तभनां शान नाम सुभद्रा हेवी तु, वैश्रवाभा२ युवा छता. 'सिरीदेवी पामोक्खाणं पंचसयरायवरकन्नगाणं पाणिग्गहणं तेना पाय मा२ पांयसे (૫૦૦) ઉત્તમ રાજાઓની કન્યાઓની સાથે થયા હતા. તેમાં મુખ્ય શ્રીદેવી હતાં.
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy