SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४० . . . . विपाकश्रुते - अज्जसुहम्मे अणगारे जंबू-अणगारं एवं वयासी-एवं खल जंबू! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पण्णत्ता, तं जहा-दुविवागा य, सुहविवागा य ॥ सू० २॥ तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'अजसुहम्मस्स' आर्यसुधर्मणः-आर्यस्य सुधर्मस्वामिनोऽनगारस्य 'अंतेवासी' अन्तेवासी-शिष्यः, 'अज्जजंबू णाम अणगारे' आर्यजम्बूर्नामाऽनगारः, अस्य 'विहरती'-त्यत्रान्वयः । स कीदृशः? इत्याह-'सत्तुस्सहे' सप्तोत्सेधा-सप्तहस्तप्रमाणशरीर इत्यर्थः । 'जहा गोयमसामी तहा' यथा गौतमस्वामी तथा गौतमस्वामी प्रथमगणधरो यथा भगवतीसूत्रे वर्णितस्तथायं वर्णनीय इत्यर्थः, 'जाव' यावत्' यावच्छन्देन-'समचउरंससंठाणसंठिए, वज्जरिसहनारायसंघयणे, . वाणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे तत्ततवे, महातवे, उराले, घोरे, घोर " तेणं कालेणं" इत्यादि। (तेणं कालेणं तेणं समएणं अजसुहम्मस्स अंतेवासी अजजंबू णामं अणगारे) उस काल में और उस समय में आर्य सुधर्मा स्वामी के शिष्य श्रीजस्बूस्वामी कि जिनके (सत्तुस्सेहे) शरीर की उंचाई सात हाथ की थी (जहा गोयससामी तहा जाव) भगवती सूत्र में प्रथम गणधर श्रीगौतमस्वामी का जिस प्रकार वर्णन किया गया है इसी प्रकार इनका भी वर्णन समझना चाहिये। सूत्रस्थ “जाव" यह पद "समचउरंससंठाणसंठिए, बजरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, तत्ततवे महातवे, उराले, घोरे घोरव्वए, घोरगुणे, 'तेणं कालेणं' त्यादि. ___ (तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अंतेवासी अजजंबू णामं अणगारे) તે કાળમાં અને તે સમયમાં આર્ય સુધમાં સ્વામીના શિષ્ય શ્રી જંબૂ સ્વામી હતા. તેમના શરીરની ઉંચાઈ સાત હાથ હતી. ભગવતી સૂત્રમાં પ્રથમ ગણધર શ્રી ગૌતમ સ્વામીનું જે પ્રમાણે વર્ણન કર્યું છે. તે પ્રમાણે જંબૂ સ્વામીનું વર્ણન समायुं ले. सूत्रमा 'जाव' मे ५६ ‘समचउरंससंठाणसंठिए, वज्जरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, तत्ततवे, महातवे, , योरे, घोरचए, घोरगुणे, घोरतबस्सी, घोरखंभचेरवासी,. उच्छूढसरीरे
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy