SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ - विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् ५७ वासे महाविदेहे. वर्षे 'जाई अड्ढाई' यानि 'महाविदेहेवासे' आढयानि=समृद्धानि कुलानि तेषामन्य तमस्मिन् कुले जन्म ग्रहीष्यति 'जहा दढपइण्णे' यथा दृढप्रतिज्ञः औपपातिकमत्रे यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपि वाच्यः, तत्र 'सिज्ज्ञिहिइ ५' सेत्स्यति सकलकार्यकारितया सिद्धो भविष्यति, 'बुज्झिहिइ' भोत्स्यते-विमलकेवलालोकेन सकललोकालोकं ज्ञास्यति, 'मुच्चिहिइ' मोक्ष्यते= सकलकर्मभ्यो मुक्तो भविष्यति, 'परिनिवाहिइ' परिनिर्वास्यति समस्तकर्मकृतविकाररहितत्वेन शीतलीभूतो भविष्यति, 'सव्वदुक्खाणमंतं करेहिइ' सर्वदुःखानाम् - शारीरिक मानसिक दुःखानाम् = अन्तं करिष्यति = नाशं करिष्यति शं करिष्यति-अव्याबाधसुखभाग् भविष्यतीत्यर्थः । एतत्पर्यन्तमुक्त्वा श्रीसुधर्मास्वामी प्राह-एवं खलु हे जम्बू : ! 'समणेणं जाव संपत्तेणं' श्रमणेन यावत्-सिद्धिगतिस्था नं संप्राप्तेन 'सुहविवागाणं' सुखविपाकानां 'पढमस्स अज्झयणस्स' प्रथमस्य सुबाहुनामकस्याध्ययनस्य 'अयमटे' अयमर्थः पूर्वोक्तमहाविदेहे वासे जाइं अढाइं जहा दढपइण्णे सिज्झिहिइ ५' यह सुबाहुकुमार का जीव सर्वार्थसिद्ध विमान से च्यवकर, महाविदेहक्षेत्र में जो आठ्यकुल है, उनमें से किसी एक कुल में जन्म धारण करेगा । औपपातिक सूत्र में जिस प्रकार दृढप्रतिज्ञ का वर्णन है उसी तरह यहां इसका भी वर्णन समझना चाहिए । यहां से यह सिद्ध होगा, 'वुज्झिहिई' विमल केवलरूपी आलोक से सकल लोक और अलोक का ज्ञाता होगा, 'मुचिहिई सकल कर्मों से मुक्त होगा, 'परिनिवाहिइ' समस्त कर्मकृत विकारोंसे रहित होने के कारण शीतलीभूत होगा और 'सव्वदुक्खाणमंतं करेहिइ' समस्त क्लेशोंका नाश करेगा। ‘एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते त्ति बेमि' यहां तक कथन कर श्री सुधाने તે સુબાહુકુમારનો જીવ સર્વાર્થસિદ્ધ વિમાનથી આવીને મહાવિદેહ ક્ષેત્રમાં જે આઢયકુલ છે તેમાં કઈ એક કુલમાં જન્મ ધારણ કરશે પપાતિકસૂત્રમાં જે પ્રમાણે દ્રઢપ્રતિજ્ઞનું વર્ણન છે તે પ્રમાણે અહિં પણ વર્ણન સમજી લેવું. ત્યાંથી ते सिद्ध थशे 'बुज्झिहिइ' वन-६ ३पी मासोथी स४६ हो भने माना जाता थशे. 'मुचिहिइ ' स४६ ४था भुत थशे, 'परिनिव्वाहिइ । સમસ્ત કર્મોના કરેલા વિકારોથી રહિત હોવાના કારણે શીતલીભૂત થશે, અને 'सव्वदक्खाणमंतं करोहिइ तमाम वेशान नाश ४२२ ‘एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयम? पण्णत्ते-ति वेमि'
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy