SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते स्थछट्टम०-चउत्थछटमदसमदुवालसेहिं चतुर्थपष्ठाष्टमदशमद्वादशैः चतुर्थादिरूपैः 'तबोविहाणेहिं तपोविधानः तपासमाचरणैः 'अप्पाणं भाबित्ता' आत्मानं भावयित्वा वहुई वासाई बहूनि वर्षाणि 'सामनपरियागं' श्रामण्यपर्याय चारित्रपर्याय 'पाउणित्ता' पालयित्वा 'मासियाए संलेहणाए' मासिक्या संलेखनया 'अप्पाणं' आत्मानं 'झूसित्ता' सेवित्वा 'सर्द्धि भत्ताई' पष्टिं भक्तानि 'अणसणाए' अनशनया 'छेदित्ता' छिच्चा 'आलोइयपडिक्कते' आलोचितपतिक्रान्तः = आलोचितंगुरवे निवेदितं यदतिचारजातं तत्मतिक्रान्तं गुरूपदिष्टप्रायश्चित्तेन पुनरकरणतया विशोधिते येन स तथा, 'समाहिपत्ते' समाधिप्राप्तः समाधिभावमुपगतः 'कालमासे कालं किञ्चा' कालमासे कालं कृत्वा 'सोहम्मे कप्पे' सौधर्म कल्पे= सौधर्माख्ये प्रथमे देवलोके उत्कृष्ट सागरोपमद्वयस्थितिकेषु देवेषु 'देवत्ताए उववण्णे' देवतया उपपन्ना उत्पन्नः ॥ मू० १२ ॥ बहुर्हि चउत्थछट्ठम० तवोविहाणेहिं अप्पाणं भावित्ता वहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्त कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववण्णे' जब ११ ग्यारह अगों को ये पूर्णरूप से अच्छी तरह पढ चुके, तब अनेक प्रकार की चतुर्थभक्त, पष्ठभक्त, अष्टमभक्त, दशमभक्त, एवं द्वादशभक्तरूप विविध तपस्याओं के विधान से अपनी आत्मा को भावित कर बहुत वर्षों तक इन्होंने सर्वविरतिरूप चारित्र पर्याय की आरधना की । बाद में एक मास की संलेखना से आत्मा को झूसित कर और अनशन से साठ भक्तों का छेदन कर, अतिचारों की गुरु के समीप आलोचना पूर्वक विशुद्धि चउत्थछट्टम० तबोविहाणेहिं अप्पाणं भावित्ता वहूई वासाइं सामण्णपरियागं पाउणित्ता मासियाए संलेद्दणाए अप्पाणं नृसित्ता सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपचे कालमासे कालं किच्चा सोहम्मे कप्पे देवदत्ताए उबवण्णे' ११ भीमार भगाने पूर्ण शते अभ्यास ४२॥ दीधी, मने વિવિધ પ્રકારની ચતુર્થભક્ત; ષષ્ઠભક્ત (છટ6) અષ્ઠમભક્ત, દશમભકત, અને દ્વાદશભક્તરૂપ તપસ્યાઓના વિધાનથી પિતાના આત્માને ભાવિત કરી, ઘણાં વર્ષો સુધી સુબાહકુમારે સર્વવિરતિરૂપ ચારિત્ર-(મુનિજીવન) પર્યાયની આરાધના કરી. પછી એક માસની સંખનાથી આત્માને સિત (યુકત) કરીને અને માસિક અનશનથી સાઠ ભકતનું છેદન કરી, અતિચારેની ગુરુની સમીપમાં આલેચનાપૂર્વક વિશુદ્ધિ કરીને સમાધિ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy