SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् ४७ णं' यदि. खलु ‘समणे भगवं महावीरे' श्रमणो भगवान् महावीरः 'पुव्वाणुपुचि' पूर्वानुपूर्व्या-तीर्थङ्करपरम्परया 'जाव' यावत्-'चरमाणे गामाणुगाम' चरन्-विचरन् ग्रामानुग्रामम्-एकस्माद् ग्रामादव्यवहितं द्वितीयं ग्रामं 'दूइज्जमाणे' द्रवन् गच्छन् 'इहमागच्छेजा' इहाऽऽगच्छेत् इह-हस्तिशीर्षे नगरे पुष्पकण्डकोद्याने आगच्छेत् यथाप्रतिरूपमवग्रहमवगृह्य संयमेन तपसाऽऽत्मानं भावयन् 'विहरिज्जा' विहरेत् 'तए णं' ततः खलु तर्हि अहं 'समणस्स ३' श्रमणस्य भगवतो महावीरस्य' 'अंतिए' अन्तिके समीपे 'मुंडे भवित्ता' द्रव्यतो भावतश्च मुण्डो भूत्वा 'जाव' यावत् 'अगाराओ अणगारियं' अगारात्-गृहात्-गृहं परित्यज्येत्यर्थः अनगारिता साधुतां 'पब्बएजा' प्रव्रजामि ॥ सू० ११ ॥ ॥ मूलम् ॥ तए णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुचि जाव दुइज्जमाणे जेणेव हथिसीसे णयरे जेणेव पुप्फकरंडए उज्जाणे अंगीकार करते हैं 'धण्णा पं ते राईसर० जेणं समणस्स३ अंतिए धम्म सुणेति' वे भी राजेश्वर आदि धन्य हैं जे श्रमण भगवान महावीर के समीप श्रुतचारित्र रूप धर्म का उपदेश सुनते हैं 'तं जइ णं समणे भगवं महावीरे पुव्वाणुपुचि जाव दूइज्जमाणे इहमागच्छेज्जा जाव विहरिज्जा तएणं अहं समणस्स ३ अंतिए मुंडे भवित्ता जाव पव्वएज्जा' अतः यदि श्रमण भगवान महावीर तीर्थकर परम्परा के अनुसार विहार करते हुए जो यहां आयें - इस हस्तिशीर्ष नगर के पुष्पकण्डक उद्यान में पधारें तो मैं उस प्रभु के समीप द्रव्य एवं भावसे मुंडित होकर भागवती दीक्षा अंगीकार करूंगा ॥ सू० ११ ॥ अर्थात मा२ ४॥२॥ श्रा१४चमनी मी२ ४२ छ. 'धण्णाणं ते राईसर० जे णं समणस्स ३ अंतिए धम्मं सुणेति' ते ५१ २२५२ मा धन्य छ २ श्रम मावान महावीरनां पासे श्रुत यारित्र३५ थमने पहेश सोमणे छे. 'तं जइणं समणे भगवं महावीरे पुव्वाणुपुब्धि जाव दुइज्जमाणे इहमागच्छेज्जा जाव विहरिज्जा तएणं अहं समणस्स३ अंतिए मुंडे भवित्ता जाव पवएज्जा' તેથી જે શ્રમણ ભગવાન મહાવીર તીર્થંકર પરમ્પરા પ્રમાણે વિહાર કરનાર જે અહિં આવશે આ હસ્તિશીર્ષનગરમાં પુષ્પકરંડક બગીચામાં પધારશે તે હું એ પ્રભુની પાસે જઈ. દ્રવ્ય અને ભાવથી મંડિત થઈને ભાગવતી દીક્ષા અંગીકાર કરીશ. સૂ૦૧૧
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy