SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते हे देवानुप्रियाः ! सुमुखो गाथापतिः । ‘कयत्थे णं' कृतार्थः सम्पादितः अर्थः जन्मान्तरेष्टसिद्धिरूपं प्रयोजनं येन स तथा, कृतवाञ्छितकार्यः खलु · हे देवानुप्रियाः ! सुमुखो गाथापतिः। 'कयपुण्णे णं' कृतपुण्या पूर्वभवोपार्जितपुण्यः खलु हे देवानुप्रियाः ! सुमुखी गाथापतिः । 'कयलक्खणे णं कृतलक्षणः= कृतं सफलीकृतं लक्षणं-पुण्यरेखाजीवनरेखादिरूपं येन स तथा। 'कयविहवे णं' कृतविभवः कृतः सफलीकृतः सुपात्रदानरूपशुभकार्यकरणेन विभवः ऐश्वर्यसम्पत्तिरूपो येन स तथा । अतएव 'सुलद्धे गं' सुलब्धं शोभनप्रकारेण प्राप्त सुमुहे गाहावई ! कयपुण्णे णं देवाणुप्पिया सुमुहे गाहावई ! कयलखणे णं देवाणुप्पिया । सुमुहे गाहावई, कयविहवे णं देवाणुप्पिया, सुमुहे गाहावई, सुलद्धे णं देवाणुप्पिया ! तस्स सुमुहस्स गाहावइस्स जम्मजीवियफले, जस्स णं इमा 'एयारूवा उराला माणुस्सरिद्धी लद्धा पत्ता अभिसमण्णागया' इनका अर्थ इस प्रकार है-'सपुण्णे णं देवा०' हे देवानुप्रिय ! यह सुमुख गाथापति बडा ही पुण्यशाली है 'कयत्थे णं देवा०' इसने अब जन्मान्तर के लिए इष्ट की सिद्धि रूप प्रयोजन को सिद्ध कर लिया है। 'कयपुणे णं देवा०' इसने पूर्वभव में अच्छे पुण्य का उपार्जन किया है जिससे सुपात्र दान देनेका अवसर हाथ लगा 'कयलक्खणे णं देवा०' इसने अपनी पुन्यरेखा जीवनरेखा आदि शुभलक्षणों को सफल कर लिया है । 'कयविहवे णं देवा०' सुपात्रदान देने रूप शुभकार्य के करने से इसका धन पाना सफल हो गया है । 'सुलद्धे णं देवा०' धन्य है इस सुमुहे गाहावई, कयत्थे णं देवाणुप्पिया ! सुमुहे गाहावई ! कयपुण्णे णं देवाणुप्पिया ! सुमुहे गाहावई। कयलक्खणे णं देवाणुप्पिया! सुमुहे गाहावई, कयविहवे णं देवाणुप्पिया ! सुमुहे गाहावई, सुलद्धे णं देवाणुप्पिया ! तस्स सुमुहस्स गाहावइस्स जम्मजीवियफले, जस्स ण इमा एयारूवा उराला माणुस्सरिद्धी लद्धा पत्ता अभिसमपणागया' तेन मर्थ ॥ प्रभाएो छ. "सपुण्णे णं देवा' हेवानुप्रिय! ते सुभुम थापति मोटर पुयशाली छ 'कयत्थे णं देवा०' તેણે હાલમાં આવતા જન્મ માટે અર્થાત જન્માંતર માટે ઈષ્ટ (ઈચ્છિત વસ્તુ) ની सिद्धि३५ प्रयोगनने सियश सीधु छे. 'कय पुण्णे णं देवा०' तो पूरी मम સારા એવા મહાપુણ્યને મેળવેલું છે, જેના વડે કરીને આવા સુપાત્રને દાન આપવાને सक्स२ भन्योछ 'कयलक्खणे णं देवा० तेथे पोतानी धुयरेमा, वनमाम शुम सक्षष्योने सण शीयां छे. 'कयविहवे णं देवा० सुपात्रन हान हेवा રૂપ સુભ કાર્ય કરવાથી તેને જે ધન પ્રાપ્ત થયું તે પણ સફળ થઈ ગયું છે
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy