SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ३२ विपाकश्रुते वस्त्रदृष्टिः कृतेत्यर्थः ३ । ' आयाओ देवदुदुहीओ' आहता देवदुन्दुभयः देवदुन्दुभयो वादिता इत्यर्थः ४ | अंतरावि य णं आगासंसि ' अन्तरापि च खलु आकाशे = आकाशमध्ये 'अहो दाणं २' अहो दानमहोदानमिति 'घुट्टे य' घुष्टं च= घोषितम् 'अहो ! सुमुखगाथापतिना सुदत्तनामान गाराय परमोदारभावेन दानं दत्तम्, कोऽन्य एतादृशो दाता ?' इत्यादि वाक्यैः दानमहिमा देवरुच्चैः स्वरेण प्रकटीकृत इत्यर्थः ५ | 'हस्थिणाउरे' हस्तिनापुरे 'सिंघाडग जाव पहेसु' शृङ्गाटक यावत्पथेषु - शृङ्गाटक - त्रिक-चतुष्क - चत्वर - महापथपथेषुप्राग्व्याख्यातमेतत् | 'बहुजनो' बहुजनः = जनसमुदायः, 'अण्णमण्णस्स' अन्योऽन्यस्य = परस्परम् एवं वक्ष्यमाणप्रकारेण 'आइक्खर ४' आख्याति =आकस्मिकदेवदुन्दुभिनादश्रवणजनितहर्षातिशयेन सगद्गदकण्ठतया सामान्यतो वदति । कए, ३ आयाओ देवदुदुहीओ, ४ अंतरात्रि य णं आगासंसि अहोदाणं२ घुट्टे य' आकाशसे देवोंने सुवर्ण दृष्टि की१, पांच वर्णवाले फूल बरसाये२, वस्त्र बरसायेरे, देवदुर्दुभि वजी ४, और आकाशमें देवोंने सुमुख गाथापति भाग्यशाली है, जिसने सुदत्त जैसे मुनिको आहारदान दिया, इसके जैसा दाता और कौन हो सकता है ? ' इस प्रकार दानकी महिमा बडे ही उच्च स्वरसे देवोंने गाई । तथा 'हत्थिणाउरे सिंघाड्ग जात्र पहे बहुजणो अण्णमण्णस्स एवं आइक्खर ४' हस्तिनापुर में आकस्मिक देववाणी और देवदुन्दुभि का नाद सुनकर सबलोग तीनकोणे के मार्ग पर, जहां तीन मार्ग मिलते हैं, जहां चार मार्ग मिलते हैं, जहां बहुत मार्ग मिलते हैं ऐसे मार्गों पर और राजमार्ग तथा सामान्य मार्ग इन सब जगह परस्पर में मिलकर हर्षातिरेकसे गद् कए ३, आहयाओ देवदुंदुहीओ ४, अंतरात्रि य णं आगासंसि अहोदाणं २ घुट्टे ५ य' आशमांथा हेवा सोनानी वृष्टि १, पांच रंगना ड्रेस वरसाव्यांर વજ્ર વરસાવ્યાં૩, દેવનાં દુંદુભી વાગ્યાં૪, અને આકાશમાં દેવાએ “સુમુખ ગાથાપતિ ભાગ્યશાળી છે, જેણે સુદત્ત જેવા મુનિને આહારદાન આપ્યું ” તેના જેવા દાતા ખીજા કેણુ હાઈ શકે છે ? આ પ્રમાણે દાનને મહિમા માટા ઉંચા સ્વરથી ગાય તથા हत्थणाउरे सिंघाडग जात्र पहेसु बहुजणो अण्णमण्णस्स एवं आइक्खइ ४ હસ્તિનાપુરમાં આકસ્મિક દેવવાણી અને દેવન્દ્વન્દુભીના અવાજ સાંભળીને ત્રણ ખુણાના રસ્તા પર-જ્યાં ત્રણ રસ્તા એકઠા થાય છે, જ્યાં ચાર રસ્તા મળે છે, જયાં ઘણા માર્ગો મળે છે, એવા રસ્તા પર તથા રાજમા અને સામાન્ય મા~४श्यामे परस्थ२ तमाम भाणुसो धायो हुर्ष याभी जगह स्वर था ' एवं भासइ' ५ , - या तभाभ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy