SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ २४ विपाकश्रुते पाणं भावेमाणा विहरंति' संयमेन तपसाऽऽत्मानं भावयन्तो विहरन्ति । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'धम्मघोसांणं थेराणं अंतेवासी' धर्मघोषाणां स्थविराणामन्तेवासी 'सुदत्ते' णामं अणगारे' सुदत्तो नामानगारः स कीदृश: ? इत्याह- 'उराले' उदारः - निस्पृहत्वात् सकलजी वै: सह मैत्रीभावात् । ' जाव तेडलेस्से' यावत्तेजोलेश्यः, यावत्- 'घोरे, घोरव्वए, संखित्तविज्लतेउलेस्से' घोरः = परीषदोपसर्गकपायशत्रुमाणाशविधौ शूरः घोरव्रतः घोरं=कातरैर्दुश्चर्ये व्रतं =सम्यक्त्वशीलादिकं यस्य स तथा संक्षिप्तविपुलतेजोलेश्य:= संक्षिप्ता = शरीरान्तर्गतत्वेन सङ्कुचिता विपुला = विशाला अनेकयोजन परिमितक्षेत्रगतवस्तुभस्मीकरणसमर्थाऽपि तेजोलेश्या = विशिष्टतपोजनितलब्धिविशेषतेजोज्वाला विहति ' आकर वे साधु कल्पके अनुसार वनपालसे वसति की आज्ञा प्राप्त कर तप और संयम से अपनी आत्मा को भावित करते हुए विचरने लगे । तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते सामं अणगारे उराले जाव तेउलेस्से मासं मासेणं खममाणे विहरइ' उसी काल और उसी समय में उन धर्मघोष आचार्य के अन्तेवासी एक सुदत्त मुनि थे । जो सकल जीवों के साथ मैत्री की भावनासे उदार थे एवं सांसारिक पदार्थों से जिनके चित्त में निस्पृहतावृत्ति होने से उदार थे । यावत् - ' चोरे ' परीषह उपसर्ग एवं कषायरूप शत्रुओं के नाश करने में जो शूर थे, 'वोव्वए' कातरजनों से दुश्चर्य ऐसे सम्यक्त्व और शीलादिकव्रतों के धारक थे, 'संखित्तविउलते उलेस्से'अनेक योजन परिमित क्षेत्र में रहने वाली वस्तु को भी भस्मसात् કલ્પના નિયમ અનુસાર વનપાલથી વસતિની આજ્ઞા મેળવીને, તપ અને સંયમથી पोताना आत्माने लावित उरता था विश्वा साग्या. 'तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते णामं अणगारे उराले जाव तेउलेस्से मासं मासेणं खममाणे विहरड़ ' ते अस याने ते सभयने विषे ते धर्भघोष આચાર્યના સુદત્ત નામના અંતેવાસી મુનિ હતા, તે સકલ છવાના સાથે મૈત્રી ભાવના પૂર્ણાંક વતા હતા અધાંત તે ઉદાર હતા, અને સંસારના પદાર્થા પ્રતિ लेना यित्तनां निस्पृहता हुती तेथी ते और हता, यावत् 'घोरे' परिषहु-उपसर्गो मेव ं षायय शत्रुमोतो नाश उरवामां शूरवीर इता, 'घोरत्र्वए' डायर भाणुसोने उहिन सेवा सभ्यद्दत्व अने शीसाठि व्रतीना धरनार हुता, 'संखित्तविज्लतेउलेस्से'જેણે અનેક યેાજન પરિમિત ક્ષેત્રમાં રહેવાવાળી વસ્તુઓને પણ ભસ્મ કરનારી તેો -
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy