SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् दिकं 'दच्चा' दत्त्वा-वितीर्य किं वा अरसविरसादिकमाहारं 'भोच्चा' भुक्त्वा किं वा शीलादिकं 'समायरित्ता' समाचर्य-परिपाल्य, तथा 'कस्स वा' कस्य वा 'तहारुवस्स' तथारूपस्य 'समणस्स वा' श्रमणेस्य-निर्ग्रन्थसाधोः 'माहणस्स वा' माहनस्य द्वादशव्रतधारिश्रावकस्य वा 'अंतिए' अन्ति के समीपे 'एगमवि' एकमपि 'आरियं' आर्यम् आर्यसम्बन्धिकं तीर्थंकरप्रतिपादितमित्यर्थः, 'सुवयणं' सुवचनं-पापनिवृत्तिरूपं निरवद्यवचनं सोचा' श्रुत्वा 'णिसम्म निशम्य तद्वाक्यमादेयतया हृद्यवधार्य सुबाहुना कुमारेण 'इमा' इयं प्रत्यक्षं दृश्यमाना 'एयारूवा' एतद्रूपा-उपलभ्यमानस्वरूपा 'उराला' उदारा प्रधाना 'माणुसिड्ढी' मानुष्यद्धिः =मनुष्यसम्बन्धिरूपलावण्यगृहदारादिसम्पत्तिः 'लद्धा लब्धा 'पत्ता' प्राप्ता-इति । 'अभिसमन्नागया' अभिसमन्वागता-स्वाधीनतया भोग्यरूपेणोपस्थिा ? ॥१०४॥ ॥ मूलम् ॥ . एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूद्दीवे दीवे भारहे वासे हथिणाउरे णामं णगरे होत्था, रिद्ध ३ । तत्थणं हथिणाउरे गयरे सुमुहे णामं गाहावई परिवसइ, अड्ढे । तेणं कालेणं तेणं समएणं धम्मघोसा णासं क्या गोत्र था ? किस नगर में, किस ग्राम में अथवा किस देश में इसका जन्म हुआ ? इसने पूर्वभव में कौनसा अभयदान सुपात्रदान दिया ? स्वयं किस प्रकार का अरसविरस आदि आहार किया ? कौन कौनसे शीलादिक ब्रतका आचरण किया ? किस तथारूप श्रमण निर्ग्रन्थके, अथवा १२ व्रतधारी आवकके पास तीर्थकर प्रतिपादित पापनिवृत्तिरूप एक भी निरवद्य वचन सुना और अच्छी तरह उसका मनन किया ? जिससे इसने ये उदार प्रधान सर्वोत्त मनुष्यसंबंधी रूपलावण्यादि विभूतियां पाई हैं ॥ सू० ४॥ દેશમાં તેને જન્મ થયે હતુંતેણે પૂર્વભવમાં કેવા પ્રકારનું અભયદાન, સુપાત્રદાન કર્યું હતું, અને તેણે કેવા અરસ વિરસ પદાર્થોના આહાર કર્યા હતા, કેવા પ્રકારના શીલાદિક વ્રતનાં આચરણ કર્યા, તથા કયા તથારૂપ શ્રમણ નિર્ચથના અથવા બાર વ્રતધારી. શ્રાવકના પાસે તીર્થકરે પ્રતિપાદન કરેલાં પાપ નિવૃત્તિરૂપ એક પણ નિરવદ્ય વચન સાંભળ્યું અને સારી રીતે વચનનું મનન કર્યું જેનાથી તેણે આ ઉદાર પ્રધાન सर्वोत्तम मनुष्य संबधी ३५ ताएया विभूति प्राप्त ४३री छ ? (सू० ४) .
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy