SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ ६९९ विपाकचन्द्रिका टीका, श्रु० १, अ० १०, अञ्जूवर्णनम् . तेइच्छियो वा, तेइच्छियपुत्तो वा' इति संग्रह । वैद्यपुत्रो वा, ज्ञायको वा, ज्ञायकवुत्रो वा, चैकित्सिको वा, चैकित्सिकपुत्रो वा, अजूदेव्या योनिशूलमुपशमयितुं, तस्मै विजयमित्रो राजा वीपुलमर्थसंप्रदानं ददाति । ततस्ते कौटुम्बिकपुरुषाः विजयमित्रनिदेशानुसारेण 'उग्योसंति' उद्घोषयन्ति घोषणां कुर्वन्ति । 'तए णं ते' ततः खलु ते 'बहवे विज्जा वा६' बहवो वैद्या वा६' इमं एयारूवं' इमामेतद्रूपां-पूर्वोक्तप्रकाराम् 'उग्घोसणं' उद्घोषणां 'सोचा' श्रुत्वा 'णिसम्म' निशम्य हृयवर्धार्य 'जेणेव विजए राया' यत्रैव विजयमित्रो राजा 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'बहूहि' बहुभिः बहुप्रकाराभिः, 'उप्पत्तियाहिं ४' औत्पत्तिकीभिः, वैनयिकीभिः, कार्मिकीभिः, पारिणामिकीभिश्च चतुर्विधाभिः ‘बुद्धीहि' बुद्धिभिः 'परिणामेमाणा इच्छंति' परिणग्यमानाः परिणाम प्राप्ताः सन्तः इच्छन्ति 'अंजूए देवीए' अज्वा देव्याः और चिकित्सक अथवा चिकित्सक का पुत्र अंजू देवी के योनिशूल को शांत करेगा तो उसके लिये राजा विपुल धनराशि देंगे । इस प्रकार उन कौटुम्बिक पुरुषोंने विजयमित्र राजा के निर्देशानुसार जोरों से घोषणा की । 'तए णं ते वह वे विज्जा वा६ इमं एयारूवं उग्घोसणं सोच्चा णिसम्म जेणेव विजए राया तेणेव उवागच्छंति' इस कृत घोषणा को उन सबने सुना और. अच्छी तरह उस पर विचार किया । पश्चात् वे सबके सब विजय राजा के पास आये ! ' उवाच्छित्ता' आकर 'बहूहि उप्पत्तियाहि ४ बुद्धीहिं परिणामेमाणा इच्छंति अंजूए देवीए जोणीमूलं उत्सामित्तए' उन्होंने औत्पातिकी, वैनयिकी, कार्मिकी तथा पारिणामिकी इस तरह चार प्रकार को बुद्धियों से परिणत होकर વૈદ્ય, વૈદ્યના પુત્ર, જ્ઞાયક, શાયકના પુત્ર અને ચિકિત્સક તથા ચિકિત્સકના પુત્ર અંજુદેવીના નીશૂ રેગને શાંત કરશે-મટાડશે, તે, રાજા સારી રીતે ધન આપીને સત્કાર કરશે. અર્થાત્ પુષ્કળ ધન આપશે. આ પ્રમાણે રાજાના કૌટુમ્બિકપુરુષેએ રાજાની આજ્ઞા प्रमाणे रात भरी 'तए णं ते बहवे विज्जा वा६ इमं एयारूवं उग्धोसणं सोचा णिसम्म जेणेव विजए राया तेणेव उवागच्छंति' मा प्रभारी रात થઈ ત્યારે તે જાહેરાત સાંભળીને સૌએ તે વિષે સારી રીતે વિચાર કર્યો, પછી તે , आम ४२वानी शठित घरावता तमाम-विन्य रानी पासे माव्या. "उवागच्छित्ता' भावाने 'बहूहि उप्पत्तियाहिं४ बुद्धीहिं परिणामेमाणा इच्छंति अंजुए देवीए जोणीसूलं उसामित्तए' तमामे मोत्यातिडी, वैनयिकी, भिी तथा परिमिती
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy