SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १, चम्पावर्णम् + ॥ मूलम् ॥ तेणं कालेणं तें समएणं चंपा णामं णयरी होत्था । वण्णओ । तत्थ णं चंपाए णयरीए बहिया उत्तरपुरत्थिमे दिसीभाए पुण्णभद्दे चेइए होत्था । वण्णओ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे णामं अणगारे जाइसंपण्णे कुलसंपण्णे, वण्णओ, चउदसपुच्ची चउनाणोवगए पंचहि अणगारसहिं सद्धि संपरिडे पुव्वाणुपुवि चरमाणे जाव जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं जाव विहरइ । परिसा निग्गया । धम्मं सोच्चा निसम्म जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया ॥ सू० १ ॥ ॥ टीका ॥ ' तेणं कालेणं तेणं समएणं ' तस्मिन् काले - सामान्येऽवसर्पिणीलक्षणे चतुर्थारके इत्यर्थः तस्मिन् समये - विशिष्टे तदेकदेशभूते हीयमानलक्षणे इत्यर्थः । सूत्रे सप्तम्यर्थे तृतीया । ' चंपा णामं णयरी' चम्पा नाम नगरी 'होत्था ' आसीत् । यद्यप्यधुनाऽपि साऽस्ति, तथाप्यवसर्पिणीकालस्य हीयमानत्वात् सुधर्मस्वामिनः समये सा वक्ष्यमाणवर्णकविशिष्टा नास्तीति कृत्वा ' आसीत् ' इति भूतकाल -- ' तेणं कालेणं तेणं समरणं चंपा णामं णयरी होत्था ' उस काल उस समय अर्थात् अवसर्पिणी काल के चौथे आरे में चम्पा नामकी एक नगरी थी । भूतकालिक " होत्था " क्रियापद का प्रयोग इस बात को लक्ष्य में लेकर किया गया है कि - जिस प्रकार वह चंपा नगरी चौथे आरे में ऋद्धि आदि से संपन्न थी वैसी सुधर्मा स्वामी के समय नहीं रही । चंपा नगरी तो अब भी है, परन्तु पहिले ३३ ( तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था ) ते आज मने ते सभयभां અર્થાત—અવસર્પિણી કાળના ચેાયા આરાને વિષે ચમ્પા નામની એક નગરી હતી. ભૂતहाaिs " होत्था" छियापहनो प्रयोग मे वातनुं सक्ष्य राणीने उरेला छे ? अभा તે ચંપાનગરી ચેાથા આરામાં ઋદ્ધિ આદિથી સ ંપન્ન હતી, તેવી સુધર્મા સ્વામીના अभयभां रही न हती. अंचा नगरी तो हासभां पशु छे. परंतु यडेमां नेवी नथी. -
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy