SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ - ६९० विपाकश्रुते धर्म श्रुत्वा परिषद् प्रतिगता-प्रतिनिवृत्ता । ___तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'समणस्स३' श्रमणस्य भगवतो महावीरस्य 'जेठे ज्वेष्ठोऽन्तेवासी गौतमगोत्र इन्द्रभूतिनामानगारः 'जाव' यावत्-भगवदाज्ञां गृहीत्वा वर्द्धमानपुरे नगरे उच्चनीचमध्यमकुलेषु सामुदानिकी भिक्षाम् 'अडमाणे अटन् 'विजयमित्तस्स रण्णो गिहस्स' विजयमित्रस्य राज्ञो गृहस्य 'असोगवणियाए' अशोकवनिकायाः 'अदूरसामंतेणं' 'अदूरसामन्तेन नातिदूरेण नात्यासन्नेन पार्श्वभागत इत्यर्थः, 'वीइवयमाणे' व्यतिव्रजन् गच्छन् 'पासई' पश्यति, किं पश्यति? इत्याह-एगं इत्थियं, एकां वियम् , कीदृशीम् ? इत्याह-'मुक्कं' इत्यादि । 'सुक्कं ' शुष्का शोणितापचयात्, ‘भुक्ख' बुभुक्षितां क्षुधावाहुल्यात् भोजनीयद्रव्याभावाचा 'लुक्वं' मां-रूक्षशरीरां कान्तिराहित्यात्, "णिम्मसं' निमासां मांसापचयात्, निकल कर उस बगीचे में एकत्रित हुए । 'जाव पडिगया' भगवान को वंदन कर धर्मदेशना सुन कर बाद में सबके सब राजा सहित अपने२ स्थान पर गये । 'तेणं कालेणं तेण समएणं समणस्स३ जेठे जाव अडमाणे उसी काल और उसी समय में श्रमण भगवान महावीर प्रभु के बडे शिष्य गौतमगोत्री श्री इन्द्रभूति मुनि जो विशिष्ट तपस्वी थे, वे छठके पारणा के निमित्त भगवान से आज्ञा प्राप्त कर वर्द्धमाननगर में भिक्षा के लिए गये और उच्चनीच आदि कुलों में इतस्ततः विचरण करते हुए । 'विनयमित्तस्स गिहस्स असोगवणियाए अदरसामंतेणं बीइवयमाणे पासई' विजयमित्र राजा के राजमहल की अशोकवाटिका के पास से होकर निकले इतने में उन्होंने वहां एक दृश्य देखा 'एगं इत्थियं सुक्कं भुक्खं लुक्ख हिम्मसं किडिकिडियाभूयं अद्विचपडिगया' नावानने वन ४ी धमशिना Airoil. पछी AM सहित सौ पोताना स्थान ५२ गया. 'तेणं कालेणं तेणं समएणं समणस्स३ जेठे जाव अडमाणे' તે કાલ અને તે સમયને વિષે શ્રમણ ભગવાન મહાવીર પ્રભુના મોટા શિષ્ય ગૌતમગોત્રના શ્રી ઈન્દ્રભૂતિ મુનિ જે વિશેષ તપસ્વી હતા, તે છઠના પારણનાં નિમિતે ભગવાન પાસેથી આજ્ઞા મેળવીને વદ્ધમાન નગરમાં ભિક્ષા માટે ગયા અને ઉચ્ચ-નીચ आई मुभा शाने 'विजयमित्तस्स गिहम्स असोगवणियाए अदूरसामंतेणं वीइवयमाणे पासइ विस्यभित्र शतना समलनी भवाटिडानी पासे ५४ने नीन्या छ, मेटामा तेभो त्यां मे ६श्यलयु 'एगं इत्थियं सुक्कं भुक्खं
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy