SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते तए णं से सुहम्मे अणगारे जंबू अणगारं एवं वयासि' इति । यावत् सिद्धिगतिनामधेयं स्थानं संपाप्तेन दुःखविपाकनां नवमस्याध्ययनस्य अयमर्थः पूर्वोक्तप्रकारो देवदत्ताचरित्ररूपो भावः प्रज्ञप्तः स मया श्रुतः, किन्तुदशमस्य खलु हे भदन्त ! अध्ययनस्य दुःखत्रिपाकानां कोऽर्थः कीदृशोऽर्थः 'पण्णत्ते' प्रज्ञप्तः। 'तए णं से सुहम्मे अणगारे जम्बू अणगारं' ततः खलु स सुधर्माऽनगारः जम्बूमनगारम् ‘एवं वयासि' एवमवादीत्-‘एवं खलु जंबू' एवं खलु हे जम्बूः 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'पद्धमाणपुरे णाम णयरे होत्था' वर्धमानपुरं नाम नगरमासीत् , तत्र 'विजयवद्धमाणे उज्जाणे' विजयवर्धमाननामकमुद्यानम् आसीत् । तस्मिन् उद्याने 'मणिभद्दे जक्खे' मणिभद्रो यक्ष आसीत् । तत्र नगरे ‘विजयमित्ते राया' विजयमित्रो नम राजा आसीत् । 'तत्थ णं' तस्मिन् खलु नगरे 'धणदेवे णामं सत्थवाहे होत्या धनदेवो नाम सार्थवाह आसीत् । स कीदृशः ? 'अड्ढे०' आढयो यावदपरिभूतः 'तस्स णं तस्य खलु धनदेवसार्थवाहस्य 'पियंगू णामं भारिया' प्रियङ्गुर्नाम भार्या, 'अंजू दारिया' अञ्जूर्दारिका-अज्जूनाम्नी पुत्री आसित् । सा कीदृशीप्ररूपित किया है ? श्री सुधर्मास्वामी कहते हैं ‘एवं खलु जंबू' हे ज़म्बू ! 'तेणं कालेणं तेणं समएणं' उस काल में और उस समय में 'वद्धमाणपुरे णामं शयरे होत्या' वर्द्धमानपुर नामका एक नगर था । 'विजयवद्धमाणे उज्जाणे' उसमें विजयवर्द्धमान नामका उद्यान था। 'मणिभद्दे जक्खे' उसमें मणिभद्र यक्ष रहता था । 'विजयमिते राया' विजयमित्र राजा इस नगर के शासक थे । 'तत्थ णं धणदेवे णाम सत्थवाहे होत्था' यहां पर एक सार्थवाह भी रहता था, जिसका नाम धनदेव था । 'अढे०' यह विशेष धनाढ्य था। 'तस्स णं पियंगृ णाम भारिया' इसकी भार्या का नाम प्रियंगु था। 'अंजू दारिया जावसरीरा' મહાવીરે દશમા અધ્યયનના ભાવ શું કહેલા છે? શ્રી સુધી સ્વામી કહે છે, 'एवं खल जंवू! ! 'तेणं कालेणं तेणं समएणं' ते ६ भने ते सभयने विवद्धमाणपुरे णामं णयरे होत्था' भानपुर नामर्नु मे ना तु. 'विजयवद्धमाणे उज्जाणे तेन विन्य पद्धभान नाभन मनाया तो, 'मणिभद्दे जक्खे तेमा माल नामने। यक्ष रखता तो. 'विजयमित्ते राया' विनयभित्र रात मे नगरना शत तो तत्थ णं धणदेवे णामं सत्थवाहे होत्था' त्यां A थापाड पत्र :. नाम धनव तु.. अड्ढे०' ते विशेष प्रारे धनाढय-श्रीमत तो, 'तस्स णं पियंग् णाम भारिया' तनी
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy