SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६७६ 'विपाकश्रुते अग्निप्रयोगेण विसप्पओगेण वा' विषप्रयोगेण 'मंतप्पओगेण वा' मन्त्रप्रयोगेण वा 'जीवियाओ ववरोवित्तए' जीविताव्यपरोपयितुं मारयतुं श्रेयः इति पूर्वेण सम्बन्धः। 'एवं' एवम् अनेन प्रकारेण 'सपेहेई' संप्रेक्षते-विचारयति 'संपेहित्ता' संप्रेक्ष्य 'सिरीए देवीए' श्रियो देव्याः 'अंतराणिय ३' अन्तराणि-मारणानुकूलावसरान् छिद्राणि-विवराणि पुष्पनन्द्यनुपस्थितिरूपाणि, अन्यजनाभावेन गाढनिद्रावशेन च निःशङ्कतया मारणानुकूलसमयान इति भावः । 'पडिजागरमाणि२' प्रतिजाग्रतीर गवेषयन्ती२ 'विहरइ' विहरति आस्ते स्म ॥० १७॥ ॥ मूलम् ॥ तए णं सा सिरी देवी अण्णया कयाई मज्जाविया विरहियसयणिज्जसि सुहपसुत्ता जाया यावि होत्था, इमं च णं देवदत्ता देवी जेणेव सिरी देवी तेणेव उवागच्छइ, उवागच्छित्ता सिरिं देवं मज्जावियं विरहियसयणिज्जसि सुहपसुत्तं पासइ, पासित्ता दिसालोयं करेइ, करिता जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता लोहदंडं परामुसइ, परामुसित्ता लोहदंडं प्पओगेण वा मंतप्पओगेण वा जीवियाओ ववरोवित्तए' इसलिये मुझे अब यही उचित है कि मैं इस श्रीदेवी को अग्नि के प्रयोग से अथवा विष के प्रयोग से या संत्र के प्रयोग से प्राणों से रहित कर दूं । ' एवं संपेहेइ' ऐसा उसने विचार किया। 'संपेहित्ता सिरिए देवीए अंतराणिक्य पडिजागरमाणी२ विहरई' विचार कर के फिर अब वह श्रीदेवी को मारने के लिये समय की प्रतीक्षा करने लगी । पुष्पनंदी के अनुपस्थितिरूप उसके छिद्रों कि बाट देखने लगी । सू० १६ ॥ वा मंतप्पओगेणं वा जीवियाओ चबरोवित्तए । भेटमा भट भाश भाटे मे હાલ ઉચિત છે કે હું એ શ્રીદેવીને અગ્નિના પ્રયોગથી અથવા વિષના પ્રયોગથી અથવા મંત્રના પ્રાગથી પ્રાણથી રહિત કરી દઉં અર્થાત તેને નાશ કરી નાખું, 'एवं संपेहेइ' मा प्रमाणे विया२ ४ ‘सपेहित्ता सिरीए देवीए अंतराणि३ य पडिजागरमाणी२ विहइ' विया२ ४ीने पछी ते वे श्रीवाने भारी नावा માટે અનુકૂળ સમયની રાહ જોવા લાગી, પુષ્પનંદિની ગેરહાજરી રૂપ તેના છિદ્રોની વાટ જેવા લાગી. તે સૂ૦ ૧૭ !
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy