SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. १, अ. ९, देवदत्तावर्णनम् यत्राश्वगतिलीलाप्रदर्शनपूर्वकमश्च धावयति साऽश्वक्रीडाऽश्ववाहनिका तया तस्यै तदर्थमित्यर्थः । 'निज्जायमाणे' निर्यान=निर्गच्छन् 'दत्तस्स गाहावइम्स गिहस्स' दत्तस्य गाथापतेर्गृहस्य 'अदूरसामंते' नातिदूरे नातिसमीपे पार्श्वभागत इत्यर्थः 'वोडवयइ' व्यतित्रजति गच्छति । 'तए णं से वेसमणे राया' . ततः खलु स वैश्रवणो राजा 'जाव' यावत् अश्वक्रीडार्थ निर्गच्छन् दत्तगाथापत्तेहसमीपतः 'वीईवयमाणे' व्यतित्रजन् 'देवदतं दारियं' देवदत्तां दारिकाम् 'उप्पि आगासतलगंसि' उपरिआकाशतले प्रासादोपरिभागे 'कणगतिंदूसेणं' कनकतिन्दूकेन= सुवर्णकन्दुकेन 'कीलमाणि' क्रीडन्ती 'पासइ' पश्यति । 'पासित्ता' दृष्ट्वा 'देवदत्ताए दारिवाए' देवदत्ताया दारिकायाः 'रूवेण प जोधणेण य लावणेण य' रूपेण यौवनेन लावण्येन च 'जाव' यावत्-विम्हिए' विस्मित: अहो ! अदृष्टपूर्वमीदृशं रूपमित्याश्चर्ययुक्तः सन् 'कोडुबियपुरिसे सदावेई' कौटुम्बिकपुरुषान् शब्दयति=आह्वयति 'सदावित्ता' शब्दयित्वा-आहूय एवं क्यासी' अश्व क्रीडा करने के लिये 'निजायमाणे' जाता हुआ 'दत्तस्स गाहावइस्स गिहस्स अदूरसामंते वीइवयइ' दत्तगाथापति के घर के कुछ पास से होकर निकला । 'तए णं से वेसमणे राया जाव वीईवयमाणे देवदत्तं दारियं उप्पि आगासतलंसि कणगतिंदसेण कीलमाणि पासई जाते हुए उस वैश्रवण राजाने ऊपर मकान पर सुवर्ण की कंदुक से क्रीडा करती हुई उस देवदत्ता को देखा । 'पासित्ता देवदत्ताए दारियाए रूवेण य जोचणेण य लावण्णेण य जाव विम्हिए' देख कर देवदत्ता के रूप से यौवन से और लावण्य से अति आश्चर्ययुक्त हुआ । ऐसा रूप तो आज तक देखने में नहीं आया इस प्रकार चकितचित्त होकर उसने 'कोडुवियपुरिसे सदावेइ' अपने कौटुम्बिकपुरुषों को बुलाया ‘सद्दावित्ता' बुलाकर ‘एवं वयासी' ऐसा कहा भने पुरुषानी साथ-साथ (आसवाहणियाए) म°48131 ४२वा भाटे (निज्जायमाणे) ४४ २घा हुता (दत्तस्स गाहावइस्स गिहस्स अदूरसामंते वीइवयइ) वृत्तमायापतिना ५२नी ४२ पासे थधन नाया, (तए णं से वेसमणे राया जाव वीईवयमाणे देवदत्तं दारियं उप्पिं आगासतलंसि कणगतिंदुसेणं कीलमाणिं पासइ) ते मते તે વૈશ્રવણ રાજાએ મહેલ ઉપર સેનાના ગેડીદડથી કીડા કરતી–રમતી તે દેવદત્તાને ઈ. (पासित्ता देवदत्ताए दरियाए रूवेण य जोवणेय य जाब विम्हिए) लेधन દેવદત્તાના રૂપથી-યૌવનથી અને લાવણ્યથી આશ્ચર્ય પામી ગયે. આવું રૂપ આજસુધી नामा मायु' नथी-मा प्रमाणे यति-पित्त-यसायमान थने तेरे (कोडवियपुरिसे सद्दावेह) पोताना stu पुरुषाने सादाच्या. 'सट्टावित्ता' मादावाने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy