SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ६४४ विपाकश्रुते स्वाद्यम् 'उवणेह' उपनयत-कूटागारशालायां प्रापयत । तथा 'सुबहु पुप्फवत्थगंधमल्लालंकारं च सुबहु पुष्पगन्धमाल्यालंकारं च 'कूडागारसालं' कूटाकारशालां 'साहरेह' संदरत-नयत । 'तए णं ते कोडुवियपुरिसा' ततः खलु ते कौटुम्बिकपुरुषाः 'तहेब' तथैव-राजाज्ञानुसारेणैव 'जाव' यावत्-'साहरेंति' संहरन्ति उपनयन्ति 'तए णं' ततः खलु तासि तासाम् ‘एगूणगाणं' एकोनानां 'पंचण्डं' पञ्चानां 'देवीसयाणं' देवीशतानाम् 'एगणपंचमाइसयाई एकोनपञ्चमातृशतानि 'सव्यालंकारविभूसियाई सर्वालङ्कारविभूषितानि 'तं विउलं' तद् विपुलम् 'असणं ४' अशनं पानं खाचं स्वायं च 'सुरं च ५' सुरांच५ 'आसाएमाणाई आस्वादयमानानि, विस्वादयमानानि, पारिभाजयमानानि, परिभुञ्जानानि 'गंधव्वेहि य' गान्धर्वैश्च-गायकपुरुपैः गानकलाकुशलैर्गायकैः ‘णाडएहि य' नाटकैश्च-नर्तक और ४ प्रकार का आहार वहां ले जाओ साथ में 'मुबहु पुप्फवत्थगंध मल्लालंकारं च कूडागारसालं साहरेह' अनेक प्रकार के पुष्प, वस्त्र, गंध माल्य और अलंकार भी इस कूटशाला में ले जाओ । 'तए णं ते कोडुंबियपुरिसा तहेव जाव साहरति' राजा की इस प्रकार आज्ञा सुनने के बाद उन कोम्बिक पुरुषोंने राजा की आज्ञा के अनुसार समस्त खाने पीने एवं पुष्प वस्त्र गंध साला आदि सामग्री उस कुटाकार शाला में उपस्थित कर दी । (तए णं तार्सि एगृणगाणं पंचण्हं देवीसयाणं एगृणपंचमाइसयाई सवालंकारविभूसियाई तं विउलं असणं४ सुरं च५ आसाएमाणाइं४ गंधव्वेहि य णाडएहि य उवगीयमाणाई नचिजमाणाई विहरंति) अनन्तर उन एक कम पांचसौ देवियों की एककम पांचसौ माताऑने उन आये हुए चारों प्रकार के आहार को खूब खाया, पीया, दूसरों को भी खिलाया पिलाया, मदिरा भी खूब पी और पिलाई। 'सुबह पुप्फवत्यगंधमल्लालंकारं च कूटागारसालं साहरेह' भने प्रा२ना पुष्य, पस, गंध, भात्य, मने म २ प ते शाखामा ता. 'तए णं ते कोडुवियपरिसा तहेव जाव साहति' राजनीमा प्रजानी माज्ञा सामन्यापछी त टुम्मि પુરુષોએ રાજાની આજ્ઞા પ્રમાણે તમામ ખાવા-પીવાની વસ્તુ અને પુષ્પ, વસ્ત્ર–ગધમાલા मा सामग्री तमाम ते १२ शतामा दावाने सूझी मापी 'तए णं तासि एगूणगाणं पंचण्हं देवीसयाणं एगूणपंचमाइसयाइं सव्यालंकारविभूसियाइं तं विउलं असणं ४ मुरं च५ आसाएमाणाइं४ गंधव्वेहि य णाडएहि उवगीयमाणाई नच्चिज्जमाणाई विहरंति' ते पछी यास नवाणु (४८६) पत्नीमानी (४६८) માતાઓ એ તે આવેલા ચાર પ્રકારના આહારના પદાર્થોનો સારી રીતે આહાર કર્યો, મદિરા પીધી, બીજાને પણ ખવરાવ્યા–પીવરાવ્યા, મદિરા પણ પાઈ, ગન્ધર્વોએ પણ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy