SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ॥ अथ नवमम् अध्ययनम् ॥. ॥ मूलम् ॥ जइ णं भंते ! उक्खेवो णवमस्स। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए णामं णयरे होत्था रिद्ध। पुढवीवडिसए उज्जाणे । धरणे जक्खे : वेसमणदत्ते राया। सिरी देवी। पूसणंदीकुमारे जुवराया। रोहोडए णयरे दत्तेणाम गाहावई परिवसइ अड्ढे । कण्हसिरी भारिया । तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता णामं दारिया होत्था, अहीण जाव उकिटुसरीरा ॥ सू० १॥ टीका 'जइ णं भंते' इत्यादि। 'जइ णं भंते' यदि खलु हे भदन्त ! 'उक्खेवो' उपक्षेपः पारम्भवाक्यं 'णवमस्स' नवमस्याध्ययनस्य, तथाहि-'समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं अट्ठमस्स अझयणस्स अयमढे पण्णत्ते नवमस्स णं भंते अज्झयणस्स दुहविवागाणं के अटे पण्णत्ते ? । तए णं से सुहम्मे अणगारे जंबु अणगारमेवं चयासी-' इति । जम्बूस्वामी-सुधर्मस्वामिनं पृच्छति-'जइ णं भंते' इत्यादि । नवमा अध्ययन । 'जइ णं भंते' इत्यादि । 'उक्खेवो' इस सूत्र का प्रारंभवाक्य इस प्रकार है-'जइ णं भंते ! समणेणं भगवया महावीरेणं जात्र संपत्तेणं दुहविवागाणं अट्ठमस्स अज्झयणस्स अयमट्टे पण्णत्ते नवमस्स णं भंते ! अज्झयणस्स दहविवागाणं के अट्टे पण्णते? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी' जंबू स्वामी सुधर्मा નવમું અધ્યયન 'जइ णं भंते' त्यादि. 'उक्खेवो' मा सूत्रना प्रारम पाध्य भा प्रमाणे छ 'जइ णं भंते ! समणेणं भगवया महावीरेणं दुहविवागाणं अट्ठमस्स अज्ज्ञयणस्स अयमढे पण्णत्ते नवमस्स णं भंते ! अज्ज्ञयणस्स दुहविवागाणं के अठे पण्णते ' तए णं से सुहम्मे अणगारे जंचे अणगारं एवं वयासी 'यू स्वामी सुधा स्वामीने
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy